नक्तमुखा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमुखा, स्त्री, (नक्तं नक्तव्रताङ्गं मुखं आदि- भागो यस्याः ।) रात्रिः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमुखा¦ स्त्री नक्तं नक्तव्रताङ्गं मुखमाद्यभागोऽस्याः। रात्रौ हला॰ यथा रात्रिप्रथमभागस्य नक्तव्रताङ्गं तथानक्तशब्दे उक्तं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमुखा¦ f. (-खा) Night. E. नक्तम् by night, उख् to produce, affix क | नक्तव्रताङ्गं मुखमाद्यभागोऽस्याः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमुखा/ नक्त--मुखा f. evening , -nnight L. (for -मुषा?).

"https://sa.wiktionary.org/w/index.php?title=नक्तमुखा&oldid=338019" इत्यस्माद् प्रतिप्राप्तम्