नक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रम्, क्ली, (नक्रवत् आकृतिरस्त्यस्येति । अच् ।) अग्रदारु । झाणकाठ इति भाषा । नासिका । इति मेदिनी । रे, ५२ ॥

नक्रः, पुं, (न क्रामति दूरस्थलमिति । क्रम + अन्येष्वपीति डः । नभ्राडिति नलोपो न ।) कुम्भीरः । इत्यमरः । १ । १० । २१ ॥ (यथा, पञ्चतन्त्रे । ३ । ४३ । “नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानात् शुनापि परिभूयते ॥” मकरः । थया, कादम्बर्य्याम् । “तथा चेन्नाचरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशां जनं चैनम् ॥” ग्राहः । यथा, रघुः । १६ । ५५ । “स तीरभूमौ विहितोपकार्य्या- मानायिभिस्तामपकृष्टनक्राम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्र पुं।

नक्रः

समानार्थक:नक्र,कुम्भीर

1।10।21।2।3

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्र¦ पुंस्त्री न क्रामति दूरस्थलम् क्रम--ड नभ्राडित्यादिनानञःप्रकृतिभावः।

१ कुम्भीरे अमरः स्त्रियां जातित्वात्ङीष्। (झणकाट)

२ द्वारशाखाग्रदारुणि

३ नासिकायाञ्चन॰ मेदि॰।
“ह्रदा प्रसन्ना इव गूढनक्राः”
“आनायि-भिस्तामपकृष्टनक्राम्” रघुः।
“अण्डजाः पक्षिणः सर्पानक्राः मत्स्याश्च कच्छपाः” मनुः नामिकायां स्त्री शब्दमाला।

४ जलजन्तुभेदे मकरादौ च
“तथा चेन्ना-श्वरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशांजनञ्चैनम्” काद॰।
“नक्रकेतनः मकरध्वजः” इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्र¦ n. (-क्रं) The upper timber of a door-frame. nf. (-क्रं-क्रा) The nose. f. (क्रा) A string of bees or wasps m. (-क्रः) A crocodile. E. न not, क्रम् to go affix ड। न क्रामति दूरस्थानम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रः [nakrḥ], [न क्रामतीति]

A crocodile, an alligator; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति Pt.3.46; R.7.3;16.55.

The sign Scorpio of the zodiac.

क्रम् The upper timber of a door.

The nose.

क्रा The nose.

A swarm of bees or wasps. -Comp. -केतनः N. of the god of love. -नखरम् a fragrant medicinal root (Mar. नागरमोथा; cyperus pertenuis); कतकं नक्रनखरं नलदं नाग- केसरम् Śiva. B.3.14. -मक्षिका a fly that enters the nostrils and hums or an aquatic fly. -राज् m., -राजः, -हारकः a shark or any other large sea-animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्र m. (according to Pa1n2. 6-3 , 75 fr. न+ क्र)crocodile , alligator Mn. MBh. etc. ( ifc. f( आ). )

नक्र m. the sign of the zodiac Scorpio Gol.

नक्र n. the nose (also f( आ). ) L.

नक्र n. a partic. disease of the nose L.

नक्र n. the upper timber of a door-frame L. (See. नाक्रand Pa1n2. 6-3 , 75 ).

"https://sa.wiktionary.org/w/index.php?title=नक्र&oldid=338091" इत्यस्माद् प्रतिप्राप्तम्