नक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ष¦ गतौ भ्वा॰ पर॰ सक॰ सेट् निघण्टुः। नक्षति अनक्षीमनक्ष।
“नक्षद्दाभं ततुरिं पर्वतेष्ठा” ऋ॰

६ ।

२२ ।
“नि त्वा नक्ष्य! विश्पते! द्युमन्तम्”

७ ।

१५ ।


“हेनक्ष्य उपगम्य नक्षतिर्गतिकर्मा” भा॰

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NAKṢA : The son born to Pṛthuṣeṇa by his wife Ākūti. Mention is made in Bhāgavata, Skandha 5, that he had a son named Gaya of his wife Druti.


_______________________________
*4th word in right half of page 517 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नक्ष&oldid=431554" इत्यस्माद् प्रतिप्राप्तम्