नक्षत्रभोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रभोग¦ पु॰ राशिचक्रस्थनक्षत्राणामेकैकदिने भोगः।

२१

६०

० कलात्मकस्य सप्तविंशत्या समं विभक्तस्य

८०

० शत-कलारूपे भोगे
“भभोगोऽष्टशती लिप्ताः” सू॰ सि॰।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रभोग&oldid=338402" इत्यस्माद् प्रतिप्राप्तम्