नक्षत्रमाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रमाला, स्त्री, (नक्षत्रसंख्यिका माला ।) सप्त- विंशतिमौक्तिककृतहारः । इत्यमरः । २ । ६ । १०६ । “सप्तविंशतिरूपाढ्यै रूपकै रूपरूपकैः । नृत्ये नक्षत्रमाला स्यान्मुक्तावलिरिवोज्वला ॥” इति सङ्गीतदामोदरः ॥ (नक्षत्राणां माला समूहः ।) नक्षत्रश्रेणी । (यथा, बृहत्संहितायाम् । १०५ । १३ । “यावन्नक्षत्रमाला विचरति गगने भूषयन्तीह भासा तावन्नक्षत्रभूतो विचरति सह तैर्ब्रह्मणो ऽह्नो- ऽवशेषम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रमाला स्त्री।

सप्तविंशतिमुक्ताभिः_कृता_माला

समानार्थक:नक्षत्रमाला

2।6।106।2।1

अर्धहारो माणवक एकावल्येकयष्टिका। सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रमाला¦ स्त्री नक्षत्रसंख्यिका माला।

१ सप्तविंशतिमौ-क्तिकादिरचितमालायाम् अमरः।

६ त॰।

२ नक्षत्रश्रेणौच
“यावन्नक्षत्रमाला विचरति गगने भूषयन्तीव भासा” वृ॰ सं॰

१०

५ अ॰।

३ हस्तिनां मालाभेदे च
“निशार्द्धसमयेनेवपरिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन” काद॰ (गन्धहस्तिना)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रमाला¦ f. (-ला)
1. A necklace containing twenty-seven pearls.
2. The table of the asterisms in the moon's path.
3. A kind of dance. E. नक्षत्र a constellation, and माला a garland.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रमाला/ नक्षत्र--माला f. star-circle , star-group R.

नक्षत्रमाला/ नक्षत्र--माला f. the -N नक्षत्रs collectively Var.

नक्षत्रमाला/ नक्षत्र--माला f. a necklace of 27 pearls ib.

नक्षत्रमाला/ नक्षत्र--माला f. a partic. ornament for an elephant's head Ka1d. ( लायNom. A1. यतेib. )

नक्षत्रमाला/ नक्षत्र--माला f. a kind of dance W.

नक्षत्रमाला/ नक्षत्र--माला f. N. of sev. works.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रमाला&oldid=338421" इत्यस्माद् प्रतिप्राप्तम्