नक्षत्रसत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रसत्र¦ न॰ नक्षत्रनिमित्तं सत्रम्। नक्षत्रनिमित्ते सत्र-भेदे। तत्र नाक्षत्रमासग्रहणम् विष्णुध॰ उक्तं यथा
“नक्षत्रसत्राण्ययनादि चेन्दोर्मासेन कुर्य्याद्भगणात्मकेन”
“नक्षत्रसत्राणि नाक्षत्रमाससाध्ययागभेदाः याज्ञिकप्र-सिद्धाः” समयप्रदीपः।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रसत्र&oldid=338610" इत्यस्माद् प्रतिप्राप्तम्