नक्षत्रसाधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रसाधन¦ न॰ नक्षत्रं साध्यते ज्ञायतेऽनेन साधि--करणेल्युट्। सि॰ शि॰ उक्ते ग्रहाणां नक्षत्रमानसाधने गणनभेदे तच्च वाक्यं तिथिशब्दे

३२

९७ पृ॰ दर्शितम्।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रसाधन&oldid=338625" इत्यस्माद् प्रतिप्राप्तम्