नक्षत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिन्¦ पु॰ नक्षत्र{??} स्याम्येन नियम्यतया वा इनि।

१ चन्द्रे

२ विष्णौ च
“नक्षत्रेमिर्नक्षत्री क्षमः क्षामः समी-हनः” विष्णु स॰।
“नक्षत्राणामहं शशीति” गीतोक्तेर्नक्षत्रेशरूपेण स्थितत्वात् तस्य तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिन् [nakṣatrin], m.

The moon.

An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिन् m. " having or holding the stars " , N. of विष्णुMBh. xiii , 6996 (See. त्र-नेमि).

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रिन्&oldid=338669" इत्यस्माद् प्रतिप्राप्तम्