नक्षत्रेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेश्वर¦ पु॰

६ त॰।

१ चन्द्रे नक्षत्राधिष्ठावृदेवताभिःकाश्यांस्थापिते

२ शिवलिङ्गभेदे न॰ नक्षत्रलोकशब्देदृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रेश्वर&oldid=338684" इत्यस्माद् प्रतिप्राप्तम्