नक्षत्रेष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेष्टि¦ स्त्री नक्षत्रनिमित्ता इष्टिः शा॰ त॰। नक्षत्रनिमित्तके इष्टिभेदे[Page3934-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेष्टि/ नक्षत्रे f. a sacrifice to the -N नक्षत्रs

नक्षत्रेष्टि/ नक्षत्रे f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रेष्टि&oldid=338694" इत्यस्माद् प्रतिप्राप्तम्