नखभिन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखभिन्न¦ mfn. (-न्नः-न्ना-न्नं) Torn, or torn off with a nail. E. नख, and भिन्न divided. [Page376-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखभिन्न/ नख--भिन्न mfn. scratched or torn off with a -nnail W.

"https://sa.wiktionary.org/w/index.php?title=नखभिन्न&oldid=338874" इत्यस्माद् प्रतिप्राप्तम्