नखम्पच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखम्पच¦ त्रि॰ नखं पचति तापयति नख + पच--खश् मुम् च।

१ नखतापके
“कथमप्यभवत् स्मरानलोष्णः स्तनभारो ननखम्पचः प्रियस्य” माथः।

२ यवाग्वां स्त्री शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखम्पच¦ mfn. (-चः-चा-चं) What scalds the nail. E. नख, and पच् to cook, खश् aff. मुम् च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखम्पच/ नख--म्-पच mf( आ)n. -nnail-scalding Pa1n2. 3-2 , 34 Ka1s3.

नखम्पच/ नख--म्-पच mf( आ)n. scanty , shallow (water) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=नखम्पच&oldid=338884" इत्यस्माद् प्रतिप्राप्तम्