नखरञ्जनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरञ्जनी, स्त्री, (रज्यतेऽनयेति । रञ्ज + ल्युट् । ङीप् । नखस्य रञ्जनी ।) नखच्छेदनास्त्र- विशेषः । नरुण इति भाषा । यथा, -- “अनन्तचरणोपान्तचारिणी मलहारिणी । पुनर्भवच्छेदकरी गङ्गेव नखरञ्जनी ॥” इति द्ब्यर्थोद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरञ्जनी¦ स्त्री नखं रञ्जयति रन्ज--णिच्--ल्यु गौरा॰ङीष्। नखनिकृन्तने नापितास्त्रभेदे (नरुहुन)
“अनन्त-चरणोपान्तचारिणी मलहारिणी। पुनर्भवच्छेदकरीगङ्गेव नखरञ्जनी” उद्भट्टः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरञ्जनी¦ f. (-नी) A nail-parer. E. नख, and रञ्जनी beautifying.

"https://sa.wiktionary.org/w/index.php?title=नखरञ्जनी&oldid=338910" इत्यस्माद् प्रतिप्राप्तम्