नखाघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाघात¦ पु॰ नखैराघातः। नर्म्मार्थं सुरते नायकेननायिकाङ्गे तद्विपर्येण वा नखैराघाते तत्स्थानानिकामशास्त्रे उक्तानि यथा
“नखाधातः प्रदातव्यो यथास्थानानि नर्मसु। पार्श्वयोः स्तनयोश्चैव ऊरौ चैवनितम्बके। कक्षस्थले च कक्षान्ते कपाले बाहुमूलके। ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत्। तथासर्वशरीरेषु नखं दद्याच्छनैः शनैः” इति। नखपदनख-क्षतादयोऽप्यत्र
“नवनखपदमङ्गं गोपयस्यंशुकेन” सा॰ द॰
“नखक्षतानीव वनस्थलीनाम्” कुमा॰

२ युद्धार्थं नस्यै-राथाते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाघात/ नखा m. = ख-व्रणL.

"https://sa.wiktionary.org/w/index.php?title=नखाघात&oldid=338999" इत्यस्माद् प्रतिप्राप्तम्