नखाङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाङ्कम्, क्ली, (नखमिव अङ्कं यस्य ।) व्याघ्रनखी । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाङ्क¦ पु॰ नखमङ्क इव यस्य।

१ व्याघ्रनख्याम् शब्दर॰ नखस्याङ्कः।

२ नखाधातचिह्ने च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाङ्क¦ m. (-ङ्कः)
1. A scratch, a mark of the nail.
2. A sort of perfume. E. नख a nail, and अङ्क a mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाङ्क/ नखा m. -nnail-mark Ka1v.

नखाङ्क/ नखा m. Unguis Odoratus L.

"https://sa.wiktionary.org/w/index.php?title=नखाङ्क&oldid=339005" इत्यस्माद् प्रतिप्राप्तम्