नखायुध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखायुधः, पुं, (नखमेव आयुधं यस्य ।) व्याघ्रः । इति राजनिर्घण्टः ॥ सिंहकुक्कुटौ च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखायुध¦ पुंस्त्री नख आयुधमिव यस्य।

१ व्याघ्रे

२ सिंहे

३ कुक्कुरे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखायुध¦ m. (-धः)
1. A tiger.
2. A lion.
3. A cock.
4. Any beast or bird having talons. E. नख, and आयुध a weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखायुध/ नखा mfn. " claw-armed " Pan5c. ii , 51/52

नखायुध/ नखा m. a lion

नखायुध/ नखा m. tiger

नखायुध/ नखा m. cock L.

नखायुध/ नखा m. monkey R.

"https://sa.wiktionary.org/w/index.php?title=नखायुध&oldid=339023" इत्यस्माद् प्रतिप्राप्तम्