नखाशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाशी, [न्] पुं, (नखमश्नातीति । अश भोजने + णिनिः ।) पेचकः । इति त्रिकाण्ड- शेषः ॥ नखभक्षकमात्रे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=नखाशी&oldid=143166" इत्यस्माद् प्रतिप्राप्तम्