नग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः, पुं, (न गच्छतीति । न + गम् + डः । यद्वा, दह्यते इति । दह + “दहेर्गो लोपो दश्च नः ।” उणां । ५ । ६१ । इति गः । धातोरन्तलोपः । दस्य च नः ।) पर्व्वतः । (यथा, कुमारे । ७ । ७२ । “नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्व्वममन्त्रवर्ज्जम् ॥”) वृक्षः । इत्यमरः । ३ । ३ । १९ ॥ (यथा, महा- भारते । १ । ४३ । ६ । “तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् । कुरु यत्नं द्बिजश्रेष्ठ ! जीवयैनं वनस्पतिम् ॥” स्थावरमात्रम् । यथा, विष्णुपुराणे । १ । ५ । ६ । “मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।” “नगाः स्थावराः ।” इति तट्टीकायां स्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।19।1।2

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

नग पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।19।1।2

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग¦ पु॰ न गच्छति गम--ड
“नगोऽप्राणिषु” पा॰ नञो ननलोपः।

१ पर्वते

२ वृक्षे च अमरः।
“नगजा नगजादयिता दयिताः” भट्टिः
“नगाह्वयो नाम नगारिसूनुः” भा॰ वि॰

३९ अ॰। अप्राणिष्वित्युक्तेः अगो वृश्चिकः शीते-नेत्यादौ नलोपः इति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग¦ m. (-गः)
1. mountain.
2. A tree. E. न not, गम् to go, affix ड, im- moveable; or दह् to burn, Una4di affix ग, ह rejected, and द changed to न।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः [nagḥ], [न गच्छति, गम्-ड]

A mountain; हिमालयो नाम नगाधिराजः Ku.1.1;7.72; न गजा नगजा दयिता दयिताः Bk. 1.9.

A tree; अभ्यधावत् क्षितितलं सनगं परिकम्पयन् Bhāg. 1.15.29; Śi.6.79.

A plant in general.

The sun.

A serpent.

The number 'seven' (from सप्तकुलाचल-गिरि). -Comp. -अटनः a monkey. -अधिपः, -अधिराजः,

इन्द्रः Himālaya (the lord of mountains); रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् R.2.28.

the Sumeru mountain. -अरिः an epithet of Indra; नगाह्वयो नाम नगारिसूनुः Mb. -आपगा, -निम्नगा a mountainriver, torrent; संभूयाम्भोधिमभ्येति महानद्या नगापगा Śi.2.1; सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः Śi.2.14. -आवासः a peacock. -उच्छ्रायः the height of a mountain. -उत्था, -मुस्ता N. of a plant (Mar. नागरमोथा). -ओकस m.

a bird (in general).

crow.

a lion.

the fabulous animal called शरभ. -ज a. produced in a mountain, mountain-born; Bk.1.9. (-जः) an elephant. -जा, -नन्दिनी epithets of Pārvatī. -नदी f. A mountain-river; see नगापगा; विश्रान्तः सन् व्रज नगनदीतीर- जातानि सिञ्चन् Me.

पतिः the Himālaya mountain. भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् A. L.3.

the moon (as the lord of plants and herbs). -भिद् m.

an axe.

an epithet of Indra; उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे Āchārya-Ṣaṭpadī 4.

a crow. -मूर्धन् m. the crest or brow of a mountain. -रन्ध्रकरः an epithet of Kārtikeya; अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः R.9.2. -वाहनः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग/ न--ग m. See. नग.

नग/ न-ग m. " not moving "(See. अ-ग) , a mountain( ifc. f( आ). ; See. स-नग) AV. etc. etc.

नग/ न-ग m. the number 7 (because of the 7 principal mountains ; See. कुल-गिरि) Su1ryas.

नग/ न-ग m. any tree or plant MBh. Ka1v. etc.

नग/ न-ग m. a serpent L.

नग/ न-ग m. the sun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(वासिष्ठ) a sage of the epoch of III सावर्ण Manu. Br. IV. 1. ७९.
(II)--a Mt. surrounding the back portion of the शिला at गया; here the पितृस् give bali to यमराज and Dharmaraja. वा. १०८. २८. [page२-192+ २७]
"https://sa.wiktionary.org/w/index.php?title=नग&oldid=431561" इत्यस्माद् प्रतिप्राप्तम्