नगनन्दिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगनन्दिनी, स्त्री, (नगस्य हिमालयस्य नन्दिनी । दुर्गा । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगनन्दिनी¦ स्त्री

६ त॰। हिनालयजातायां दुर्गायां शब्द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगनन्दिनी¦ f. (-नी) The goddess DURGA
4. E. नग mountain, and नन्दिनी a daughter, being in one of her characters the daughter of Hima4- laya, the snowy mountain personified.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगनन्दिनी/ न-ग--नन्दिनी f. " -mmountain-daughter " , N. of दुर्गा(-ddaughter of हिमा-लय) L.

"https://sa.wiktionary.org/w/index.php?title=नगनन्दिनी&oldid=339131" इत्यस्माद् प्रतिप्राप्तम्