नगपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगपतिः, पुं, (नगानां पतिः ।) हिमालयपर्व्वतः । इति त्रिकाण्डशेषः ॥ (नगानां ओषधीनां पतिः ।) चन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगपति¦ पु॰

६ त॰।

१ हिमालये त्रिका॰ यथोक्तं ब्रह्माण्डपु॰
“शैलानाम् हिमवन्तञ्च नदीनाञ्चैव सागरम्। गन्धर्वा-णामधिपतिञ्चक्रे चित्ररथम् विधिः” नगानां वृक्षाणां पत्यौ

२ चन्द्रे च तस्य वनस्पतीशत्वम् औषधीशशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगपति¦ m. (-तिः) Him4alaya, the personified range of snowy mountains dividing India from Ta4rta4ry, &c. E. नग mountain, and पति lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगपति/ न-ग--पति m. " -mmountain-chief " , the हिमा-लयL.

"https://sa.wiktionary.org/w/index.php?title=नगपति&oldid=339141" इत्यस्माद् प्रतिप्राप्तम्