नगरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरी, स्त्री क्ली, (नगर + ङीष् ।) नगरम् । इत्यमरः । २ । १ । १ ॥ (यथा, महा- भारते । १२ । ५ । ६ । “प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ । अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरी स्त्री-नपुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

2।2।1।1।3

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरी [nagarī], = नगर q. v. -Comp. -काकः the (Indian) crane. -बकः a crow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगरी f. See. below.

नगरी f. = रMn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of देवी; described. Br. IV. १४. 9.

"https://sa.wiktionary.org/w/index.php?title=नगरी&oldid=431564" इत्यस्माद् प्रतिप्राप्तम्