नग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नः, त्रि, (नजते स्मेति । ओ नज ह्नियि + अक- र्म्मकत्वात् कर्त्तरि क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) विवस्त्रः । नेंटो इति भाषा ॥ तत्पर्य्यायः । अवासाः २ दिगम्बरः ३ । इत्यमरः । ३ । १ । ३९ ॥ तथा च भृगुः । “विकक्षाऽनुत्तरीयश्च नग्नश्चावस्त्र एव वा । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥ विकक्षः परिधानासंवृतकच्छः । तथा च योगि- याज्ञवल्क्यः । “परिधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिःस्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्बस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः ॥” आचारचन्द्रिकायाम् । “द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च । एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः ॥” इत्याह्निकतत्त्वम् ॥ “न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम् ॥ नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् । न गच्छेन्न पठेद्बापि न चैव स्वशिरः स्पृशेत् ॥” इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः ॥ पारिभाषिकनग्ना यथा, -- “येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् । ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ “ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विज ! । एतामुजझति यो मोहात् स नग्नः पातकी स्मृतः ॥ यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडपि मैत्रेय ! स नग्नः पापकृन्नरः ॥” इति विष्णुपुराणे १८ अध्यायः ॥

नग्नः, पुं, (नज + क्तः । निष्ठातस्य नः ।) वन्दी । (यथा, नैषधे । १९ । २१ । “रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां प्रियवचसि यन्नग्नाचार्य्या वदामतमां ततः ॥”) क्षपणकः । इति विश्वमेदिन्यौ ॥ शेषस्य पर्य्यायः । नग्नाटकः २ निर्ग्रन्थकः ३ भदन्तः ४ दिगम्ब- रकः ५ । इति हारावली । ११५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्न वि।

नग्नः

समानार्थक:नग्न,अवासस्,दिगम्बर

3।1।39।1।3

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्न¦ त्रि॰ ओनजी व्रीडे कर्त्तरि क्त तस्य नः।

१ विवस्त्रे

२ कषा-यवस्त्र धारिणि कौपीनावृते मुक्तकच्छे दिगम्बरे जैनभेदेपु॰ नग्नभेदमाह भृगुः
“विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्रएव वा। श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि”।
“विकच्छः परिधानासंवृतकच्छः” तथा च योगियाज्ञवल्क्यः
“परिधानाद्बहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः
“वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम्। एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मतः” बौधायनः
“नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः” आचारच-न्द्रिकायाम्।
“द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च। एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः” आह्निकत॰
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन। न चमूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम्। नोच्छिष्टं सविशेत्गित्यं न नग्नः स्नानमाचरेत्। न गच्छेन्न्न पठेद्वापिन चैव स्वशिरः स्पृशेत्” इति कूर्मपु॰

१५ अ॰।

३ पारिभा-षिकनग्ने च
“येषां कुले न वेदोऽस्ति न शास्त्रं नैवच श्रुतम्। ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विग-र्हितम्” इति मार्कण्डपु॰ सदाचाराध्यायः
“ऋज्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विजः। एतामुज्झति योमोहात् स नग्नः पातकी स्मृतः। यस्तु संत्यज्य गा-र्हस्थ्यं वानप्रस्थो न जायते। परिव्राडपि मैत्रेय! सनग्नः पापकृन्नरः” इति विष्णुपु॰

१८ अ॰ इत्यादिनापरिभाषिताः
“नग्नो मुण्डः कपालेन भिक्षार्थं क्षुत्पि-पासितः। अन्धः शत्रुकुलं गच्छेत् यः साक्ष्यमनृतंवदेत्” मनुना अनृतसाक्ष्योक्तेः फलं नग्नतादिकमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्न¦ mfn. (-ग्नः-ग्ना-ग्नं) Naked. m. (-ग्नः)
1. A naked mendicant.
2. A Baud'dha.
3. A bard. f. (-ग्ना) A naked woman. E. नज् to be as- hamed, affix कर्त्तरि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्न [nagna], See under नज् below.

नग्न [nagna], a. [नज्-न-कर्तरि क्त तस्य नः]

Naked, nude, bare; न नग्नः स्नानमाचरेत् Ms.4.45; नग्नक्षपणके देशे रजकः किं करिष्यति Chāṇ.11; अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ H.

Uncultivated, uninhabited, desolate.

ग्नः A naked mendicant.

A Buddhist mendicant (क्षपणक); धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ Bhāg.4.19.25.

A hypocrite.

A bard accompanying an army, or a wandering bard.

N. of Śiva.

ग्ना A naked, shameless (or wanton) woman.

A girl before menstruation, or less than 12 or 1 (and therefore may go about naked).

Comp. अटः, अटकः one who goes about naked.

especially a Jaina or Buddhist mendicant (of the दिगम्बर class). -आचार्यःa. bard, a minstrel, a panegyrist; N.19.41; Bṛi. S.-चर्या a vow to go naked. -जित् N. of an author on architecture; Bṛi. S.58.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्न See. under नज्below.

नग्न mf( आ)n. naked , new , bare , desolate , desert RV. etc.

नग्न m. a naked mendicant ( esp. a बौद्ध, but also a mere hypocrite) Var. VP.

नग्न m. a bard accompanying an army L.

नग्न m. N. of शिवS3ivag.

नग्न m. of a poet Cat.

नग्न m. a girl before menstruation (allowed to go naked) Pan5c. iii , 217

नग्न m. Cardiospermum Halicacabum L. ( cf. नगणा) ; = वाच्( v.l. for नना) Naigh. i , 11 Sch. [ cf. Zd. maghna for नघ्न; Lith. nugas ; Slav. nagu8 ; Goth. nagaths ; Angl.Sax. nacod ; Eng. naked ; Germ. nackt.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a heretic: conquering, the senses and control- ling self; फलकम्:F1: Br. II. २७. १०५ and ११९; III. १४. ३५-40.फलकम्:/F unlettered in Veda; फलकम्:F2: Vi. III. १६. १२; १७. 5.फलकम्:/F Dialogue between वसिष्ठ and भीष्म regarding Nagna; फलकम्:F3: Ib. III. १७. 7.फलकम्:/F Asuras became so by the delusion of मायामोह Vis2n2u; फलकम्:F4: Ib. III. १८-36.फलकम्:/F caste men who neglect their svadharma become a Nagna. फलकम्:F5: Ib. III. १८. ४८ and ५२.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नग्न&oldid=431566" इत्यस्माद् प्रतिप्राप्तम्