नग्नजित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नजित्, पुं, राजविशेषः । स च श्रीकृष्णपत्न्या नाग्नजित्या जनकः । यथा, श्रीभागवते । १० । ५८ । २३ । “नग्नजिन्नाम कौशल्य आसीद्राजातिघार्म्मिकः । तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ! ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नजित्¦ पु॰ राजभेदे
“नग्नजिन्नाम कौशल्य आसीद्राजातिधार्मिकः। तस्य सत्याऽभवत् कन्या नाम्ना नाग्नजित{??}[Page3939-a+ 38] नृप!” भाग

१० ।

५८ ।

२३ श्लो॰
“प्रीतिमनुभवसि नग्नजितः” माघः

२ वास्तुग्रन्थकारके विद्वद्भेदे च
“नग्नजिता तुचतुर्दशदैर्घ्येण द्राविडं कथितम्”
“आस्यं सकेशनिचयंषोडशदैर्घ्येण नग्नजित् प्रोक्तम्” वृ॰ सं॰

५८ अ॰। नग्नजितोऽपि राजभेदे
“वैदेहाम्बष्ठकम्बोजास्तथा न-ग्नजितास्तु ये” भा॰ क॰

७९ अ॰। तदपत्ये ब॰ व॰। पुंयोगेकेकयीतिवत् तदपत्येऽपि स्त्रियां ङीष्।

३ सत्यभामायांकृष्णकलत्रभेदे स्त्री
“कालिन्दीं मित्रविन्दाञ्च सत्यांनग्नजितीं तथा” हरिवं॰

१४

८ अ॰। अपत्ये अण् ङीप्। नाग्नजितीत्यपि सत्यभामायां दर्शितभागवतश्लोके उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नजित्¦ m. (-जित्) The name of a king, father of one of KRISH4NA'S wives E. नग्न Baud'dha, and जित् who conquers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नजित्/ नग्न--जित् m. N. of a prince of the गन्धारs (father of one of कृष्ण's wives) Br. MBh.

नग्नजित्/ नग्न--जित् m. of a writer on architecture (?) VarBr2S. lviii , 4 ; 15

नग्नजित्/ नग्न--जित् m. of a poet Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a King of Kosala, had a daughter सत्या; established a convention that he who would curb the ferocity of seven bulls in his possession would be the proper husband for his daughter; all tried in vain; कृष्ण went to अयोध्या and offered to pass the test; seeing his feat Nagnajit gave [page२-193+ ३१] him his daughter with a large dowry; फलकम्:F1:  भा. X. ५८. ३२-52; III. 3. 4; Br. III. ७१. २४२.फलकम्:/F went to Syamanta- पञ्चक for the solar eclipse. फलकम्:F2:  भा. X. ८२. २५.फलकम्:/F
(II)--one of the eighteen authors on architec- ture. M. २५२. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nagnajit  : m. (pl.): Name of a people.

Described as very difficult to be conquered (sudurjaya) 8. 57. 31; Śalya reminded Karṇa that he had once defeated with great firmness Nagnajit people in battle (nagnajitas tvayā)/…yayā dhṛtyā jitāḥ saṁkhye sudurjayāḥ) 8. 57. 31.


_______________________________
*2nd word in left half of page p755_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nagnajit  : m. (pl.): Name of a people.

Described as very difficult to be conquered (sudurjaya) 8. 57. 31; Śalya reminded Karṇa that he had once defeated with great firmness Nagnajit people in battle (nagnajitas tvayā)/…yayā dhṛtyā jitāḥ saṁkhye sudurjayāḥ) 8. 57. 31.


_______________________________
*2nd word in left half of page p755_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नग्नजित्&oldid=445574" इत्यस्माद् प्रतिप्राप्तम्