सामग्री पर जाएँ

नग्नहु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नहु, [ऊ] क्ली, (नग्नं ह्वयति स्पर्द्धते अनेनेति । ह्वे + करणे क्विप् ।) नग्नहूः । इति भरतधृतामर- माला ॥ (बाहुलकात्कुप्रत्यये कृते पुंलिङ्गेऽपि दृश्यते । यथा, वाजसनेयसंहितायाम् । १९ । १४ । “आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ॥” “सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पली- गजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्य- श्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्बयवि- रूढयवव्रीहय एकीकृता नग्नहुः ॥” इति । १९ । १ । मन्त्रटीकायां वेददीपः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नहु(हू)¦ पु॰ नग्नं ह्वयति करोत्यनेन सेवनात् ह्वे--बा॰ कु कूवा। षड्विंशतिद्रव्यकृते सुरावीजे किण्वे अमरमाला
“आतिथ्यरूपं मासरं महावीरस्य नग्नहुः” यजु॰

१९ ।

१४
“सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतालि नग्नहुः” कर्कःसर्जादीनि च
“सर्ज

१ त्वक्

२ त्रिफला

५ शुण्ठी

६ पुनर्नवा

७ चतुर्जातक

११ पिप्पली

१२ गजपिप्पली

१३ वंशाऽ

१४ पका

१५ वृहच्छत्रा

१६ चित्रके

१७ न्द्रवारुण्य

१८ श्वगन्धा

१९ धान्यक

२० यवानी

२१ जीरकद्वय

२३ हरिद्राद्वय

२५ विरूढयवव्रीहय

२६ एकीकृता नग्नहुः”
“शष्पतोक्मलाजनग्नहूं दक्षिणद्वारे-णाग्निगृहं नीत्वा” यजु॰

१९ ।

१ मन्त्रे वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नहु [nagnahu], n. (-हूः f.) Ferment for the production of spirits.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नहु (or हूL. ) m. ferment , a drug used for fermenting spirituous liquor VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=नग्नहु&oldid=339690" इत्यस्माद् प्रतिप्राप्तम्