नग्नाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नाटः, पुं, (नग्नः सन् अटतीति । अट् + अच् ।) दिगम्बरः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नाट¦ पु॰ नग्न एवाटति अट--अच्
“सह सुपा” स॰। दिगम्बरे मुक्तकच्छे जैनभेदे हलायुधः। स्वार्थे क अट-ण्वुल् वा। नग्नाटक तत्रार्थे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नाट¦ m. (-टः)
1. A naked man, but especially a kind of religious men- dicant, who wanders about without clothes.
2. A Baud'dha.
3. A Jain. E. नग्न naked, and अट who goes; also with कन् added नग्नाटक, नग्न एव अटति अट-अच् स्वार्थे क अट-ण्वुल् वा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्नाट/ नग्ना m. a -nnaked wanderer , ( esp. ) a Buddh. or Jain. mendicant Ra1jat. L.

"https://sa.wiktionary.org/w/index.php?title=नग्नाट&oldid=339710" इत्यस्माद् प्रतिप्राप्तम्