नग्निका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्निका, स्त्री, (नग्नैव । स्वार्थे कन् । टापि अत इत्वम् ।) विवस्त्रा । तत्पर्य्यायः । कीट्टवी २ कोटवी ३ कोटरी ४ । अप्राप्तरजस्का । तत्- पर्य्यायः । गौरी २ अनागतार्त्तवा ३ । इत्यमर- स्तट्टीका च । गौरिका ४ । इति शब्दरत्नावली ॥ (अजातकुचा कन्या । यथा, पञ्चतन्त्रे । ३ । २१३ । “अव्यञ्जना भवेत् कन्या कुचहीना तु नग्निका ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्निका स्त्री।

अदृष्टरजस्का

समानार्थक:गौरी,नग्निका,अनागतार्तवा

2।6।8।1।4

कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

नग्निका स्त्री।

नग्ना

समानार्थक:नग्निका,कोटवी

2।6।17।1।1

स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे। कात्यायन्यर्धवृद्धा या काषायवसनाधवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्निका¦ स्त्री नग्ना + संज्ञायां कन्। अनागतार्त्तवायाम्अजातरजस्कायां स्त्रियाम् अमरः
“त्रिंशद्वर्षो दशवर्षांभार्य्यां विन्देत नग्निकाम्” भा॰ अनु॰

४५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्निका¦ f. (-का)
1. A girl before menstruation or about ten years old.
2. A naked woman. E. नग्न naked, संज्ञायां कन् added: and the fem. from, see नग्नक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्निका f. a -nnaked or wanton woman L.

"https://sa.wiktionary.org/w/index.php?title=नग्निका&oldid=339720" इत्यस्माद् प्रतिप्राप्तम्