नचिकेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिकेतस्¦ पु॰ वाजश्रवसः पुत्रे

१ ऋषिमेदे

२ अग्नौ च।
“उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ तस्य ह नचि-केतानाम पुत्र आस” कठोप॰
“सर्वे सान्ता अदन्ताः स्युः” इत्युक्तेर्नचितोऽप्यत्रार्थे
“मृत्युप्रोक्तां नचितोऽथ लब्ध्वाविद्यांमेतां योगविधिञ्च कृत्स्नम्” कठोप॰ उपसंहारे।
“तवैव नाम्ना प्रथितोऽयमग्निं सृङ्काञ्चेमामनेकरूपांगृहाण”।
“एतमग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः” इति च कठोप॰ तस्मै मृत्युदत्तद्वितीयवरकथने।
“यएवं विद्वांश्चिनुते नचिकेतस्” कठोप॰। स्वार्थे अण्नाचिकेतोऽप्युक्तार्थे
“त्रिणाचिकेतस्त्रयमेतद् विदित्वा” कठीप॰
“त्रिणाचिकेतस्त्रिभिरेत्य सन्धिम्” कठोप॰
“छाया-तपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” शा॰ भा॰ धृतिश्रुतिः। सर्वत्र
“पूर्वपदात् संज्ञायामिति” पा॰ णत्वम्। नाचिकेतश्च उद्दालकर्षेः पुत्रः स च पित्राकारणान्तरात् शप्तो यमलोकं गत्वा पुनरागतः इत्यादिःतत्कथा भा॰ आ॰

७१ अ॰ नाचिकेतोपाख्याने दृश्या। तेन वाजश्रवसोनामान्तरमुद्दालक इति गम्यते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिकेतस् [nacikētas], m.

An epithet of Agni.

N. of the son of Vājaśravas. He secured Brahmavidyā from Yamadharma (see Kaṭhopaniṣat); उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । Kaṭh. Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिकेतस्/ न--चिकेतस् ( न-) m. (4. चित्)N. of a man TBr. Kat2hUp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NACIKETAS : A famous hermit. Kaṭhopaniṣad is the exhortation given by Yamadeva (God of death) to this hermit. There is a story to substantiate this statement. The father of Naciketas was the hermit Vājaśravas. This hermit gave as alms, cows which had grown lean by old age and lack of food, at the time of sacrifices. Naciketas felt grieved at this action of his father. He went to his father and sadly asked him “Father, to whom are you going to give me?” The father got angry at the question of the son, and replied; “You are to be given to Yama.”

On hearing these cruel words of his father, the boy went to the palace of Yama who had been away. For three days and nights the boy waited there without food and drink. When Yama returned the boy was happy and cheerful and Yama was pleased with him. Yama pro- mised the boy three boons and asked him what boon he wanted. The first boon he asked for was, “Give me the boon that father will be pleased with me and not angry with me.” The second was, “Advise me how to attain heaven.” The third was, “Tell me the solution of the mystery, whether the soul remains after death.” Yama granted the first two boons and said to him, “Boy, this is a difficult question. So ask for another boon such as long life, power over the world, all the pleasures of the world and so on.”

The boy replied: “The things you have promised to give me are useless things because after a while the organs of sense will become fragile. The life also will end. So, please tell me. I want the answer to my question.” Being greatly pleased at the reply of the boy Dharmadeva expounded to him about the immortality of the soul and the essence of things regarding God Almighty. (Kaṭhopaniṣad).


_______________________________
*12th word in right half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नचिकेतस्&oldid=431571" इत्यस्माद् प्रतिप्राप्तम्