नट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट, नृत्ये । हिंसे ! इति कविकल्पद्रुमः ॥ (भ्वां- परं-नृत्ये अकं-हिंसे सकं-सेट् ।) नटति । इति दुर्गादासः ॥

नट, क भ्रंशे । त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-परं-अकं-सेट् ।) भ्रंशोऽधःपतनम् । स्पन्दनार्थोऽयमिति रामः । क, नाटयति । इति दुर्गादासः ॥

नट, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) म, प्रणटयति । इति दुर्गादासः ॥

नटः, पुं, (नमतीति । नम + “जनिदाच्युस्रिति ।” उणां ४ । १०४ । इति डटः ।) श्योणाक- वृक्षः । (नटति नृत्यतीति । नट + अच् । यद्वा, नमतीति । नम + डटः) नर्त्तकः । नेटुया इति भाषा । (यथा, देवीभागवते । १ । ७ । ४२ । “तं क्रीडसे निजविनिर्म्मितमोहजाले नाट्यो यथा विहरते स्वकृते नटो वै ॥”) तत्पर्य्यायः । शैलाली २ शैलूषः ३ जाया- जीवः ४ कृशाश्वी ५ भरतः ६ । इत्यमरः । २ । १० । १२ ॥ सर्व्ववेशी ७ भरतपुत्त्रकः ८ धात्री- पुत्त्रः ९ रङ्गजीबः १० रङ्गावतारकः ११ । इति हेमचन्द्रः । २ । २४२ ॥ अशोकवृक्षः । इति मेदिनी । टे, २० ॥ किष्कुपर्व्वा । इति जटाधरः ॥ नल इति भाषा ॥ (मदनफलम् । तत्पर्य्यायो यथा, -- “मदनश्छर्द्दनः पिण्डी नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अशोकः । अस्य पर्य्यायो यथा, -- “अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः । कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥”) वर्णसङ्करजातिविशेषः । यथा, पराशरपद्धतौ । “शौचिक्यां शौण्डिकाज्जातो नटो वरुड एव च ।” व्रात्यायां क्षत्त्रियाज्जातः । (यथा, मनुः । १० । २२ । “झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च ॥” हनूमन्मते दीपकरागस्य रागिणी । अस्या जातिः संपूर्णा । गृहं षड्जस्वरः । ग्रीष्मर्त्तौ दिवसान्तो गानसमयः । रागमालायामस्याः स्वरूपं रक्तवर्णा नारी नवयौवना सालङ्कृता अश्वारूढा पुरुषवत् परिहितवस्रना निष्कोष- करवालं धृत्वा शत्रूनाक्रममाणा । इति सङ्गीत- शास्त्रम् ॥ नारदपुराणमते श्रीरागस्य पुत्त्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट पुं।

शोणकः

समानार्थक:मण्डूकपर्ण,पत्रोर्ण,नट,कट्वङ्ग,टुण्टुक,स्योनाक,शुकनास,ऋक्ष,दीर्घवृन्त,कुटन्नट,शोणक,अरलु

2।4।56।2।3

विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा। मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

नट पुं।

नटः

समानार्थक:शैलालिन्,शैलूष,जायाजीव,कृशाश्विन्,भरत,नट

2।10।12।2।2

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चारणास्तु कुशीलवाः॥

वृत्ति : नृत्यम्

 : स्त्रीवेषधारी_पुरुषः, भगिनीपतिः, विद्वान्, जनकः, युवराजः, नाट्योक्तराजा, राजपुत्री, राज्ञः_श्यालः, मान्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट¦ णट धातुवत् सर्वं विशेषस्तु णटधातौ

३१

९ पृ॰ दृश्यः। नट अवस्कन्दने (नटकृत्ये) णिचि नाटयति अनुकरोती-त्यर्थः
“नवनगवनलेखाश्याममध्याभिराभिः स्फटिकक-टकभूमीर्नाटयत्येष शैलः” माघः।

नट¦ भ्रंशे त्विषि चु॰ उभ॰ अक॰ सेट्। नाटयति ते अनीननटत् त न णत्वम्।

नट¦ पुंस्त्री नम--उणा॰ डट--नट--अच् वा।

१ शैलूषे स्त्रियांगौरा॰ ङीष्।
“नटी विदूषको वापि पारिपार्श्विकएव वा” सा॰ द॰।

२ नलीनामगन्धद्रव्ये स्त्री ङीष्। [Page3952-a+ 38]

३ वेश्यायां च शब्दर॰।

४ दृश्यकाव्यार्थाभिनयकर्त्तरिनर्त्तके त्रि॰
“प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्” सा॰ का॰
“यथा नटस्तां तां भूमिकां विधाय रामो वाअजातशबुर्वा वत्सराजो वा भवति एवं तत्तत्स्थूल-शरीरग्रहणात् देवो वा मनुष्यो पशुर्वा वनस्पतिर्वाभवति सूक्ष्मशरीरम्” तत्त्वकौ॰।

५ शोनाकवृक्षे पु॰अमरः।
“शौचिक्यां शौण्डिकाज्जातो नटो द्रविडएव च” पराशरपद्धत्युक्ते

६ वर्णसङ्करजातिभेदे पुंस्त्रीस्त्रियां जातित्वात् ङीष्।
“नटी कपिलिनी वेश्याकुलटा नापिताङ्गना” तन्त्रसा॰।
“झल्लो मल्लश्च राजन्यात्व्रात्यात् निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविडएव च” मनूक्ते व्रात्यक्षत्रियजाते

७ व्रात्यक्षत्रियभेदेपुंस्त्री॰।

८ अशोकवृक्षे पु॰ मेदि॰।

९ किष्कुपर्वणि नलाख्येतृणेपु॰ जटा॰। दीपकरागस्य

१० रागिणीभेदे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट¦ r. 1st and 10th cls. (नटति नाटयति-ते)
1. To dance, to dance as an actor, to act.
2. To drop or fall.
3. To shake, to move slightly.
4. To injure.
5. To shine. भ्वा० प० चुरा० उभ० अक० सेट् |

नट¦ m. (-टः)
1. A dancer, a mime, an actor, a Nata, &c. in modern times: in caste, the son of a degraded Kshetriya by a woman of the second caste.
4. A sort of reed, (Arundo tibialis, or latterly called A. karka, Roxburgh's Catalogue;) also नड and नल,
5. A subordi- nate mode of music. f. (-टा) A sort of shrub, (Cæsalpinia bonduc- cella.) f. (-टी)
1. A medicinal plant: see नली।
2. A whore.
3. A Nautch- girl, a dancer, an actress.
2. Red arsenic: see नली।
5. A Ra4gini. E. नट् to dance, affixes अच्, and टाप् or ङीष्; otherwise, नश् to destroy Un4adi affix डट, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटः [naṭḥ], [नट्-अच्]

A dancer; न नटा न विटा न गायकाः Bh.3.27.

An actor; कुर्वन्नयं प्रहसनस्य नटः कृतो$सि Bh. 3.126,112; नटवद् व्यवतिष्ठते लिङ्गम् Sāṅ. K.42.

The son of a degraded Kṣatriya; Ms.1.22.

The Aśoka tree.

A kind of reed. -Comp. -अन्तिका shame, modesty. -ईश्वरः an epithet of Śiva. -चर्या the performance of an actor. -भूषणः, -मण़्डनः (yellow) orpiment.

रङ्गः a theatrical stage.

anything illusory. -वरः 'the chief actor', the Sūtradhāra of a drama. -संज्ञकम् yellow orpiment. (-कः) an actor, dancer. -सूत्रम् directions or rules for actors. पाराशर्य- शिलालिभ्यां भिक्षुनटसूत्रयोः P.IV.3.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट m. (fr. prec. ; but See. Un2. iv , 104 )actor , dancer , mime MBh. Ka1v. etc.

नट m. N. of a partic. caste (sons of degraded क्षत्रियs Mn. x , 22 )

नट m. Colosanthes Indica L.

नट m. Jonesia Asoka L.

नट m. a sort of reed(= किष्कु-पर्वन्) L.

नट m. (in music) N. of a राग

नट m. N. of a man (who with his brother भटbuilt a विहार) Buddh.

"https://sa.wiktionary.org/w/index.php?title=नट&oldid=500525" इत्यस्माद् प्रतिप्राप्तम्