नटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटनम्, क्ली, (नट + भावे ल्युट् ।) नृत्यंम् । इत्य मरः । १ । ७ । १० ॥ (यथा, पञ्चतन्त्रे । ३ । २३७ । “किं गाण्डीवस्फुरगुरुघनास्फालनक्रूरपाणि- र्नासील्लीलानटनविलसन्मेखली सव्यसाची ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटन नपुं।

नृत्यम्

समानार्थक:ताण्डव,नटन,नाट्य,लास्य,नृत्य,नर्तन

1।7।10।1।2

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

वृत्तिवान् : नर्तकी,नटः

 : नृत्यविशेषः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटन¦ न॰ नट--भावे ल्युट्। अङ्गविक्षेपरूपे नृत्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटन¦ n. (-नं) The art or act of dancing, pantomime, &c. E. नट् to dance affix भावे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटनम् [naṭanam], [नट्-भावे ल्युट्]

Dancing, dance.

Acting, gesticulation, dramatic representation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटन n. dancing , dance , pantomime Kautukas.

"https://sa.wiktionary.org/w/index.php?title=नटन&oldid=339955" इत्यस्माद् प्रतिप्राप्तम्