नटनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटनम्, क्ली, (नट + भावे ल्युट् ।) नृत्यंम् । इत्य मरः । १ । ७ । १० ॥ (यथा, पञ्चतन्त्रे । ३ । २३७ । “किं गाण्डीवस्फुरगुरुघनास्फालनक्रूरपाणि- र्नासील्लीलानटनविलसन्मेखली सव्यसाची ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटनम् [naṭanam], [नट्-भावे ल्युट्]

Dancing, dance.

Acting, gesticulation, dramatic representation.

"https://sa.wiktionary.org/w/index.php?title=नटनम्&oldid=500526" इत्यस्माद् प्रतिप्राप्तम्