नटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटी, स्त्री, (नटति शोभते इति । नट् + अच् । ङीष् ।) नलीनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२९ ॥ (नटति नृत्यतीति । नट् + अच् । ङीष् ।) वेश्या । इति शब्दरत्नावली ॥ नटपत्नी च ॥ (यथा भागवते । ८ । ८ । १२ । “जगुर्भद्राणि गन्धर्व्वा नट्यश्च ननृतुर्जगुः ॥” इयं हि पञ्चमकारपूज्यकुलनायिकान्तर्गता । यथा, तन्त्रसारे । “नटी कापालिनी वेश्या रजकी नापिताङ्गना । ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका । मालाकारस्य कन्या च नव कन्याः प्रकी- र्त्तिताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटी स्त्री।

नलीनामकगन्धद्रव्यम्

समानार्थक:शुषिरा,विद्रुमलता,कपोताङ्घ्रि,नटी,नली

2।4।129।2।4

व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्. सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटी [naṭī], 1 An actress.

The chief actress (regarded as the wife of the Sūtradhāra).

A courtezan, harlot.

Red arsenic. -Comp. -सुतः the son of a dancing girl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नटी f. an actress( g. गौरा-दि) S3ak. Sa1h. etc.

नटी f. a dancer , Nauch girl , courtezan L.

नटी f. a partic. fragrant plant Bhpr.

नटी f. red arsenic L.

नटी f. (in music) N. of a रागिणी.

नटी f. See. नट, above.

"https://sa.wiktionary.org/w/index.php?title=नटी&oldid=340078" इत्यस्माद् प्रतिप्राप्तम्