सामग्री पर जाएँ

नट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट् [naṭ], I. 1 P. (नटति, the न not changed to ण after प्र in the sense of 'hurting'.)

To dance; यदि मनसा नटनीयम् Gīt.4.

To act.

To injure (by a deceptive trick).-Caus. (नाटयति-ते)

To act, gesticulate, represent dramatically (in dramas); शरसंधानं नाटयति Ś.1. &c.

To imitate, copy; स्फटिककटकभूमिर्नाटयत्येष शैलः ... अधिगतधवलिम्नः शूलपाणेरभिख्याम् Śi.4.65. (N. B. नट् forms नटयति in the sense of 'causing to dance'; नाट्येन केन नटयिष्यति दीर्घमायुः Bh.3.126.) -II. 1. U. (नाटयति-ते)

To drop or fall.

To shine.

To injure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नट् ( प्राकृ. for नृत्See. ) cl.1. P. नटति( Dha1tup. xix , 19 ; ix , 23 ) to dance Ka1v. ; to hurt or injure Vop. (See. उन्-नट्): Caus. नाटयति( Dha1tup. xxxii , 12 ) to represent anything( acc. )dramatically , act , perform , imitate Mr2icch. S3ak. etc. ; to fall(See. नड्); to shine Vop.

"https://sa.wiktionary.org/w/index.php?title=नट्&oldid=340092" इत्यस्माद् प्रतिप्राप्तम्