नति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नतिः, स्त्री, (नम + भावे क्तिन् ।) नमनम् । नम्रता । यथा, -- “नीतिर्भूमिभुजां नतिर्गुणवतां ह्रीरङ्गनानां धृति- र्दम्प्यत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावण्यं वपुषः स्मृतिः सुमनसः शान्तिर्द्बिजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थं सतां मण्ड- नम् ॥” इति नवरत्नम् ॥ (नतिलक्षणादिकन्तु नमस्कारशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नति¦ स्त्री नम--भावे क्तिन्। नमने खापकर्षबोधकव्यापा-रभेदे करशिरःसंयोगादौ। नमस्कारभेदाश्च कालीपु॰ यथा
“त्रिकोण

१ मथ षट्कोण

२ मर्द्धचन्द्रं

३ प्रदक्षिणम्

४ । द-ण्ड

५ नष्टाङ्ग

६ मुग्रञ्च

७ सप्तधा नतिलक्षणम्। ऐशानी वाथकौवेरी दिक् कामाग्याप्रपूजने। प्रशस्ता स्थण्डिलादौच सर्वमूर्त्तेस्तु सर्वतः। त्रिकोणादिव्यवस्थाञ्च यदिपूर्वमुखो भवेत्। पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां नि-र्दिशेत् तदा। यदोत्तरामुखः कुर्य्यात् साधको देवपूज-नम्। तदा याम्यात्तु वायव्यां गत्वा कुर्य्यात्तु संस्थि-तिम्। दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम्। ततोऽपि दक्षिणं गत्वा नमस्कारस्त्रिकोणवत्। त्रि-कोणो यो नमस्कारस्त्रिपुराप्रीतिदायकः

१ । दक्षिणाद्वा-यवीं गत्वा तां त्यक्त्वाग्नौ प्रविश्य च। अग्नितो राक्षसींगत्वा ततश्चाप्युत्तरां दिशम्। उत्तराच्च तथाग्नेयींभ्रमणं द्वित्रिकोण (

६ ) वत्। षट्कोणो यो नमस्कारःप्रीतिदः शिवदुर्गयोः

२ । दक्षिणाद्वायवीं गत्वा तस्या-व्यावृत्य दक्षिणाम्। गत्वा योऽसौ नमस्वारः सोऽर्द्ध-चन्द्रः प्रकीर्त्तितः

३ । सुकृत् प्रदक्षिणं कृत्वा वर्तुला-कृति साधकः। नमस्कारः कथ्यतेऽसौ प्रदक्षिण इतिद्विजैः

४ । त्यक्त्वा स्वमासनस्थानं पश्चाद् गत्वा नम-{??}तिः। प्रदक्षिणं विना या तु निपत्य भुवि दण्डवत्। दण्ड इत्युच्यते दैवैः सर्वदेवौघमोददः

५ । पूर्ववद् दण्ड-वद् भूमौ निपत्य हृदयेन तु। चिवुकेन मुखेनाथ[Page3954-a+ 38] भासया हनुकेन च। ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात्। तदष्टाङ्ग इति प्रोक्तो नमस्कारोभवीषिभिः

६ । प्रदक्षिणत्रयं कृत्वा साधको वर्तुला-कृति। ब्रह्मरन्घ्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ। स उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः

७ । नदानांसागरो यादृग् द्विपदां ब्राह्महो यथा। नदीनां जा-ह्नवी यादृग् देवानामिव चक्रधृक्। नमस्कारेषु सर्बेषुतथैवोग्रः प्रशस्यते। त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तुभक्तितः। चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः। नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा। सर्वेषामपिदेवानामन्येषामपि भैरव!। योऽसावुग्रो नमस्कारःप्रीतिदः सततं हरेः। महाभायाप्रीतिकरः स नम-स्करणोत्तमः”। नतिविशेषस्तु यामले
“त्रिकोणाकारासर्वत्र नतिः शक्तेः समीरिता। दक्षिणाद्वायवीं गत्वा-दिशं तस्माच्च शाम्भवीम्। ततश्च दक्षिणं गत्वा नम-स्कारस्त्रिकोणवत्। अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समी-रितम्। शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रं क्रमेण तु। सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत्। (सोमसूत्रंजलनिःसरणस्थानम्)
“प्रसार्य्य दक्षिणं हस्तं स्वयंनम्रशिराः पुनः। दर्शयेद्दक्षिणं पार्श्वं मनसापि च द-क्षिणः। त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षि-णम्। एकहस्तप्रमाणश्च एकशोपि प्रदक्षिणम्”।
“गन्धर्वतन्त्रे देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः। नम-स्कारेण तुष्यन्ति महात्मानः समन्ततः। नमस्कारेणलभते चतुर्वर्गं महोदयम्। सर्वत्र सर्वसिद्ध्यर्थं नतिरेकाप्रवर्त्तते। नत्या विजयते लोकान् नत्या धर्मः प्रवर्त्तते। नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः। चतुर्वर्गंलभेद्भक्तो नचिरादेव साधकः। नमस्कारो महायज्ञःप्रीतिदः सर्वतः सदा। नमस्कुरु महादेवीं प्रदक्षिणञ्चभक्तितः”। योगिनीतन्त्रे पूर्वखण्डेऽष्टभपटले
“प्रद-क्षिणत्रयं कुर्य्यात् पद्माकारं नमेत्ततः। दक्षिणादुत्तरंगत्वा देवस्य च महेश्वरि!” प्रदक्षिणत्रयम् आदिमध्यावसाने ज्ञेयम्। तथाच कुमारीपूजामधिकृत्यरुद्रजामले उत्तरखण्डे षष्ठपटले
“प्रदक्षिणत्रयं कुर्य्या-दादौ मध्ये तथान्ततः। पश्चात्तु दक्षिणां कुर्य्यात् रजतैःस्वर्णमौक्तिकैः”।
“कृताञ्जलिं ततो बद्ध्वा भ्रामयित्वा नमे-त्ततः। प्रत्येकभ्रमणे देवि! दण्डवत् प्रणिपातयेत्। योनो नमेद्भ्रमित्वा तु अपराधो भवेत्तदा। अबद्ध्वा[Page3954-b+ 38] ञ्जलिना यस्तु नमस्कारं करोति सः। मोहान्धकारनरके पच्यते मात्र संशयः। पातान्तरे न प्रणमेन्मूर्ध्नान च क्षितिं स्पृशेत्। शपन्ति देवतास्तस्य विफलं तत्प्रकीर्त्तितम्। प्रणामे देवदेवस्य यावत्यो मृत्तिकाः प्रिये!। शरीरे वा महेशानि! तस्य पुण्यफलं शृणु। यावन्तो-रेणवस्तस्य यावत् कालञ्च तिष्ठति। तावद्वर्षसहस्राणिब्रह्मलोके महीयते”। योगिनी॰ गन्धर्वतन्त्रे
“कायिको वाग्-भवश्चैव मानसस्त्रिविधः स्मृतः। नमस्काराश्च विज्ञेयाउत्तमाधममध्यमाः। कायिकैस्तु नमस्कारैर्देवास्तुष्यन्तिसर्वदा। नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः। जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम्। क्रिय-ते यो नमस्कारः प्रोच्यते कायिकस्तु सः। पुटीकृत्य करौशीर्षे सर्वधर्मार्थसाधनम्। प्रसार्य्य दक्षिणं हस्तं स्वयंनम्रशिराः पुनः। दर्शयन् दक्षिणं पार्श्वं भक्तिश्रद्धासमन्वितः। सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः। स तु प्रदक्षिणो ज्ञेयः सर्वदेवैकतुष्टिदः। अष्टोत्तरशतंयस्तु देव्याः कुर्य्यात् प्रदक्षिणम्। स सर्वकाममासाद्यधश्चान्मोक्षमवाप्नुयात्। त्रिकोणमथ षट्कोणमर्द्धचन्द्रंप्रदक्षिणम्। दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम्। दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम्। गत्वायोऽसौ नमस्कारः सोऽर्द्धचन्द्रो मम प्रियः। नमस्का-रेषु जानीयादासां प्राकृतमद्रिजे!। त्यक्त्वा स्वमासन-स्थानं पश्चाद्गत्वा नमस्कृतौ। निपत्य दण्डवद्भूमौ दण्डइत्युच्यते बुधैः। तथैव दण्डवद्भूमौ निपत्य हृदयेन च। चिवुकेन मुखेनाथ नासया हनुकेन च। चक्षुषा चाथ-कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि। तदष्टाङ्गमिति प्रोक्तंयद्भूमिं स्पृशते क्रमात्”। मेरुतन्त्रे
“हस्ताभ्यां चर-णाभ्याञ्च जानुभ्यां वक्षसा तथा। मूर्ध्ना दृष्ट्या तथावाचा चित्तेनाष्टाङ्ग ईरितः। हस्तजानुशिरोवाक्य-धीभिः पञ्चाङ्ग ईरितः”। गन्धर्वतन्त्रे ब्रह्मरन्ध्रेण सं-स्पर्शः क्षितेर्यः स्यात् नमस्कृतौ। स उग्र इति विज्ञेयोविष्णोस्तुष्टिप्रदायकः। या स्वयं गद्यपद्याभ्यां घटि-ताभ्यां नमस्कृतिः। क्रियते भक्तियुक्तेन वाचिकस्तूत्तमःस्मृतः। पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः। स मध्यमो नमस्कारो भवेदाचारतः सदा। परेषांगद्यपद्याभ्यां नमस्कारो यदा भवेत्। स वाचिकोऽधमोज्ञेयो नमस्कारेषु सर्वतः। इष्टमध्यानिष्टगतैर्मनोभि-स्त्रिविधं भवेत्। नमनं मानसं प्रोक्तमुत्तमाधममध्यमम्। [Page3955-a+ 38] त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः”। अन्यत्रविस्तरः

२ ऊर्द्ध्वस्थितस्याधःपतनानुकूलक्रियाभेदे (नोओया)

३ चन्द्रार्ककक्षयोर्याम्योत्तरयोरन्तरे यथोक्तं सि॰ शि॰प्रमिता॰
“यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम्। यद् याम्योत्तरभावे नतिसंज्ञं तदुच्यते” सि॰ शि॰
“अथ याम्योत्तरायां तु मित्तौ पूर्वोक्तमालिखेत्। येकक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले। त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि। तच्चापांशैर्नतौ विन्दूकृत्वा वित्रिभसंज्ञकौ। तल्लम्बनकलाः प्राग्वज्ज्ञेयास्तानतिलिप्तिकाः। कक्षयोरन्तरं यत् स्याद् वित्रिभे सर्वतो-ऽपि तत्। याम्योत्तरं नतिः सात्रं दृक्क्षेपात् साध्यतेततः” सि॰ शि॰।
“तयोर्वृत्तयोः स्वार्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ बिन्दू कार्य्यौ। तौ च वित्रिभसंज्ञौ। ततः प्राग्वद्। मध्याद् भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलि-प्तिका ज्ञेयास्ता नतिलिप्तिकाः। नतिर्नाम चन्द्रार्ककक्षयो-र्याम्योत्तरमन्तरम् तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपितावदेव भवति। अतो दृक्क्षेपात् साधिता नतिः” प्रमिता॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नति¦ f. (-तिः)
1. Bending, bowing, stooping.
2. Curvature, crookedness. E. नम् to bow, भावे क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नतिः [natiḥ], [नम्-भावे-क्तिन्]

Bending, stooping, bowing.

Curvature, crookedness.

Bending the body in salutation, a bow, courtesy; त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ Kālikā P.

Parallax in latitude (in astronomy).

The change of a dental to a lingual letter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नति f. bending , bowing , stooping , modesty , humility Ka1v. S3atr. etc.

नति f. inclination or parallax in latitude Su1ryas.

नति f. curvature , crookedness W.

नति f. the change of a dental letter to a cerebral Pra1t.

"https://sa.wiktionary.org/w/index.php?title=नति&oldid=340426" इत्यस्माद् प्रतिप्राप्तम्