नद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद् [nad], 1 P. (नदति, नदित)

To sound, resound, thunder (as a cloud &c.); वामश्चायं नदति मधुरं चातकस्ते सगन्धः Me.9; नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे R.1.78; Śi.5.63; Bk. 2.4.

To speak, shout, cry, roar (often with words like शब्द, स्वन, नाद &c. as object); ननाद बलवन्नादम्, शब्दं घोरतरं नदन्ति Mb.

To vibrate. -Caus. (नादयति-ते)

To fill with noise, make noisy or resonant.

To cause to make a sound. -With उद् to roar, cry (loudly), bellow (as a bull); असोढसिंहध्वनिरुन्ननाद Ku.1.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद् cl.1 P. ( Dha1tup. iii , 17 ) नदति( ep. also ते; pf. ननाद, नेदुर्, नेदिरेMBh. ; aor. अनादीत्Gr. ; fut. नदिष्यति, दिताib. )to sound , thunder , roar , cry , howl etc. (also with नादम्, शब्दम्, स्वनम्etc. ) AV. etc. etc. : Pass. नद्यतेMBh. : Caus. नदयति, ते, to make resound or vibrate RV. ; नादयति, ते, to make resonant , fill wish noises or cries MBh. Ka1v. etc. ; aor. अनीनदत्Gr. ; Pass. नाद्यतेMBh. : Desid. निनदिषतिGr. : Intens. 3. pl. नानदति, p. नानदत्RV. ; 3. sg. नानद्यते, p. द्यमानBr. MBh. to vibrate or sound violently , to roar , howl , cry , neigh etc.

"https://sa.wiktionary.org/w/index.php?title=नद्&oldid=340894" इत्यस्माद् प्रतिप्राप्तम्