नद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद्धः, त्रि, (नह्यते स्मेति । नह + क्तः ।) बद्धः । (यथा, हरिवंशे । २३२ । १७ । “दिव्यैश्च कवचैर्नद्धा दिव्यैश्चैवोच्छ्रितैर्ध्वजैः ॥”) उद्वृत्तः । इति मेदिनी । धे, ९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद्ध¦ त्रि॰ नह--बन्धने कर्मणि क्त। बद्धे
“खर्जूरीस्कन्ध-नद्धानाम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Bound, tied.
2. Drawn up, raised. E. नह् to tye, affix कर्मणि क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद्ध [naddha], p. p.

Tied, bound, fastened, bound round, put on; खर्जरास्कन्धनद्धानाम् R.4.57; Māl.5.14.

Covered, inlaid, interwoven.

Joined, connected; see नह्. -द्धम् A tie, band, bond, knot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद्ध mfn. ( नह्)bound , tied , bound on or round , put on , fastened to( comp. ) AV. etc.

नद्ध mfn. joined , connected , covered , wound , inlaid , interwoven (with instr. or ifc. ) MBh. Ka1v.

नद्ध mfn. obstructed or impeded( ओष्ठाभ्याम्, by the lips , said of a faulty pronunciation) RPra1t.

नद्ध n. tie , band , fetter , knot , string , trace AV. etc.

"https://sa.wiktionary.org/w/index.php?title=नद्ध&oldid=500530" इत्यस्माद् प्रतिप्राप्तम्