नन्दक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दकः, पुं, (नन्दयतीति । नन्द + ण्वुल् ।) विष्णु- खड्गः । इत्यमरः । १ । १ । ३० ॥ (यथा, हरिवंशे । १२७ । ४४ । “रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च । प्रहरारुह्य गरुडं दृढो भूत्वा जनार्द्दन ! ॥”) भेकः । इति त्रिकाण्डशेषः ॥ हर्षके कुलपालके च त्रि । इति मेदिनी । के, १०९ ॥ कृष्णपिता आनन्दः । आनन्दकारकश्च ॥ (नागविशेषः इति महाभारतम् । ५ । १०३ । ११ ॥ स्कन्द- स्यानुचरविशेषः । इति महाभारतम् । ९ । ४५ । ६६ ॥ धृतराष्ट्रस्य पुत्त्रविशेषः । इति महाभारतम् । १ । १८७ । ३ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दक पुं।

विष्णुखड्गः

समानार्थक:नन्दक

1।1।28।2।2

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

स्वामी : विष्णुः

सम्बन्धि1 : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दक¦ पु॰ नन्दयति नन्द--ण्वुल्।

१ विद्यामये विष्णोः खङ्गेअमरः
“नाम्नापि तस्यैव स नन्दकोऽभूत्” माघः।

३ भेकेत्रिका॰।

४ सन्तोषकारके

५ कुलपालके च त्रि॰ स्वार्थेक।

६ नन्दगोपे पु॰

७ नागभेदे
“आर्य्यको नन्दकश्चैवतथा कलसपोतकौ” भा॰ उ॰

१०

२ अ॰। नागोक्तौ

८ असिमात्रे च
“गान्धर्वमस्त्रं दयितमसिरत्नं च नन्द-कम्” हरिवं॰

२३

४ अ॰।

१० कुमारानुचभेदे
“रणो-त्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः” भा॰ स॰

४६ अ॰।

११ धार्त्तराष्ट्रपुत्रभेदे
“नन्दको वाहुशाली च तुहुण्डोविकटस्तथा” भा॰ आ॰

१८

६ अ॰ तत्पुत्रोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दक¦ mfn. (-कः-का-कं)
1. Rejoicing, making happy or delighted.
2. Cherishing or rearing a family. m. (-कः)
1. Happiness, pleasure.
2. The sword of KRISHN4A.
3. The foster father of KRISHN4A.
4. A frog. E. नदि to make happy, affix ण्वुल् | [Page378-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दक [nandaka], a. [नन्द्-ण्वुल्]

Rejoicing, making happy, gladdening.

Delighting or rejoicing in.

Gladdening a family.

कः A frog.

N. of the sword of Viṣṇu; नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः । विष्णु- पादादिकेशान्तवर्णनस्तोत्रम् 4.

A sword in general.

Happiness.

Nanda, the foster-father of Kṛiṣṇa.

N. of a gem. Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दक mfn. delighting in( comp. ) MBh.

नन्दक mfn. rejoicing , gladdening , making happy ( esp. a family) L.

नन्दक m. joy , delight L.

नन्दक m. a frog L.

नन्दक m. N. of कृष्ण's sword MBh.

नन्दक m. of a bull Pan5c.

नन्दक m. of a village Ra1jat. (See. also under नन्द, m. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--विष्णु's sword; reached कृष्ण during जरासन्ध's siege of मथुरा. भा. X. ५०. ११. [१४]. [page२-197+ २४]
(II)--a नाग chief with his city in the third Talam. Br. II. २०. ३०.
(III)--a son of वृकदेवी and Vasudeva. M. ४६. १८.
(IV)--a disciple of ब्रह्मा. वा. २२. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nandaka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 11, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*2nd word in left half of page p33_mci (+offset) in original book.

Nandaka : m.: Name of the sword of Kṛṣṇa (Viṣṇu).

It appeared from Kṛṣṇa's body (together with his conch, disk, mace etc.) when he laughed to show his terrible form to Duryodhana and others in the Sabhā of the Kauravas 5. 129. 9; (hence Nandakin one of the thousand names of Viṣṇu 13. 135. 120).


_______________________________
*3rd word in left half of page p109_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nandaka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 11, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*2nd word in left half of page p33_mci (+offset) in original book.

Nandaka : m.: Name of the sword of Kṛṣṇa (Viṣṇu).

It appeared from Kṛṣṇa's body (together with his conch, disk, mace etc.) when he laughed to show his terrible form to Duryodhana and others in the Sabhā of the Kauravas 5. 129. 9; (hence Nandakin one of the thousand names of Viṣṇu 13. 135. 120).


_______________________________
*3rd word in left half of page p109_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नन्दक&oldid=500532" इत्यस्माद् प्रतिप्राप्तम्