नन्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दनम्, क्ली, (नन्दयतीति । नन्द + “नन्दिग्रहि- पचादिभ्यो ल्यणिन्यचः ।” ३ । १ । १३४ । इति ल्युः ।) इन्द्रवनम् । इत्यमरः । १ । १ । ४८ ॥ (यथा, कुमारे । २ । ४१ । “अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥” अष्टादशाक्षरवृत्तिविशेषः । अस्य विवरणन्तु छन्दःशब्दे द्रष्टव्यम् ॥ आनन्दः । यथा, महा- भारते । २ । २५ । ६ । “स्वस्तिवाच्यार्हतो विप्रान् प्रयाहि भरतर्षभ ! । दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥”) हर्षके, त्रि । इति मेदिनी । ने, ८० ॥ (यथा, महाभारते । ३ । १४६ । ५ । “पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् । गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥”)

नन्दनः, पुं, (नन्दयतीति । नन्द + ल्युः ।) पर्व्वत- भेदः । यथा, कालिकापुराणे ७५ अध्याये । “तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः ॥ मर्त्त्यभावं समासाद्य सर्व्वदेवेश्वरो हरिः । सेवितुं त्रिदशेशानीं सततं वर्त्तते नतः ॥ चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः । प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयति त्रिधा ॥ चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम् । आराध्य शक्रं लोकेशं महाफलमवाप्नुयात् ॥” (विषविशेषः । इति हेमचन्द्रः । ४ । २६३ ॥ अत्रार्थे, पुं, क्ली, इति वाचस्पतिः ॥ यथा, सुश्रुते कल्पस्थाने २ अध्याये । “अन्त्रपाचककर्त्तरीयसौरीयककरघाटकरम्भ- नन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणि ॥” स्कन्दस्यानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ३६ । “बर्द्धनं नन्दनञ्चैव सर्व्वविद्याविशारदौ । स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ! ॥” सिद्धपुरुषविशेषः । यथा, भागवते । ४ । ६ । ३३ । “स नन्दनाद्यैर्महासिद्धैः शान्तैः संशान्त- विग्रहम् । उपास्यमानं सख्या च भर्त्त्रा गुह्यकरक्षसाम् ॥” जिनबलविशेषः । इति हेमचन्द्रः । ३ । ३६२ ॥ वत्- सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ३८ । “नन्दनोऽथ विजयो जयस्तथा मन्मथोऽथ परतश्च दुर्म्मुखः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ७५ । “नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः ॥”) विष्णुः । यथा, “आनन्दो नन्दनो नन्दः ।” इति महाभारते । १३ । १४९ । ६९ ॥

नन्दनः, पुं, स्त्री, (नन्दयतीति । नन्द + ल्युः ।) सुतः । इति मेदिनी । ने, ८० ॥ (यथा, रघुः । ३ । ४१ । “अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥”) भेकः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दन नपुं।

इन्द्रवनम्

समानार्थक:नन्दन

1।1।45।2।3

पुलोमजा शचीन्द्राणी नगरी त्वमरावती। हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दन¦ पु॰ नन्दयति नन्दि--ल्यु।

१ सुते

२ दुहितरि स्त्री

३ भेके पुंस्त्री शब्दरत्ना॰।

४ इन्द्रस्योद्याने न॰
“अमिज्ञा-श्छदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा॰।

५ हर्षकेत्रि॰।

६ विष्णौ पु॰
“आनन्दोनन्दनोनन्दः” विष्णुसं॰।
“एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुतेस्तस्य नन्दहेतुत्वान्नन्दनत्वम्
“शिवतुरगैस्तु नन्दनमिदंगजौ भलौ रद्वयम्” वृ॰ टी॰ उक्ते

७ अष्टादशाक्षरपादके[Page3960-a+ 38] छन्दोभेदे।
“बभूव भावेषु दिलीपनन्दनः” रघुः रघुनन्दनःयदुनन्दन इत्यादि
“पुरीमवस्कन्द लुनीहि नन्दनम्” माघः

८ महादेवे
“नन्दीश्वरश्च नन्दी च नन्दनो नन्दिबर्द्धनः” भा॰ अनु॰

१७ अ॰ शिवसहस्रनामोक्तौ।

९ कुमारानुचरभेदे
“बर्द्धनं नन्दनञ्चैव सर्वविद्याविशारदौ। स्कन्दाय ददतुःप्रीतावाश्विनौ भिजजां वरौ” भा॰ व॰

४५ अ॰।

१० पर्वत-भेदे
“तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः। तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः। न्यञ्चभावंसमापेदे सर्वदैवेश्वरो हरिः। सेवितुं त्रिदशेशानींसततं वर्तते नतः। चन्द्रकूटस्य तु गिरेर्नन्दनस्यतथा गिरेः। प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयतित्रिधा। चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम्। आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्” कालिकापु॰

८१ अ॰।

११ षष्टिवर्षमध्ये षङ्विंशतिमे वत्सरे।
“सुभिक्षंक्षेममारोग्यं शस्यं भवति शोभनम्। बहुक्षीरास्तथागावो नन्दन्ते नन्दने प्रिये!” भविष्यपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दन¦ mfn. (-नः-ना-नं) Delighting, rejoicing, making pleased or happy. m. (-नः)
1. A son.
2. A frog.
3. VISHN4U. n. (-नं) INDRA'S pleasure ground, elysium.
2. A species of the Dhritti metre. f. (-ना) A daughter. E. नदि to be or make happy, affix ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दन [nandana], a. [नन्द्-ल्यु] Delighting, pleasing, gladdening; Ś.7; सो$यमद्य मकरन्दनन्दनो जीवलोकतिलकः प्रलीयते Māl.9.21.

नः A son; Y.1.174; R.3.41.

A frog.

An epithet of Viṣṇu.

N. of Śiva.

N. of twentysixth year (संवत्सर). -ना A daughter.

नम् N. of the garden of Indra, the Elysium; हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम् Mb.3.142.59; R.8.95; पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः Śi.1.51.

Rejoicing, being glad.

joy. -Comp. -जम् yellow sandal-wood (हरिचन्दन). -द्रुमः a tree of the divine garden; अभिज्ञाश्छेदपातानां क्रियन्ते नन्दन- द्रुमाः Ku.2.41; -वनम् the divine grove (of Indra).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दन mf( आ)n. (the initial न्is not changeable to ण्g. क्षुभ्ना-दि)rejoicing , gladdening(See. दक) MBh. Var. Pan5c.

नन्दन m. a son Ya1jn5. MBh. Ka1v. etc. ( ifc. also नकMBh. )

नन्दन m. a frog(See. दक) L.

नन्दन m. a kind of poisonous plant , S3us3r. (also f. Sch. )

नन्दन m. a partic. form of temple Var.

नन्दन m. (in music) a kind of measure

नन्दन m. N. of विष्णुor शिवMBh.

नन्दन m. of an attendant of स्कन्दib.

नन्दन m. of a सिद्धBhP.

नन्दन m. of a Buddh. deity Lalit. ( v.l. नन्द)

नन्दन m. (with जैनs) of the 7th of the 9 white बलs

नन्दन m. of a mountain Pur.

नन्दन m. of sev. authors (also -भट्टा-चार्यand -मिश्र) Cat.

नन्दन m. of the 26th year in a Jupiter cycle of 60 years Var.

नन्दन n. gladdening or gladness MBh. a divine garden , ( esp. ) इन्द्र's paradise MBh. Ka1v. etc.

नन्दन n. N. of a sword R. (See. दक)

नन्दन n. N. of a metre Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a यक्ष: a son of पुण्यजनी and मणिभद्र. Br. III. 7. १२२; वा. ६९. १५४.
(II)--a son of Madhu. Br. III. ७०. ४६; वा. ९५. ४६.
(III)--a son of शिव; father of रन्ती and रन्तिपाल (Tanti and तन्तिपाल-वा। प्।). Br. III. ७१. १४९ and १९२; M. ४६. २७.
(IV)--a younger brother of चन्द्रहास. Br. IV. २९. ११३.
(V)--a temple with several peaks; the तोरण is of ३० hastas. M. २६९. २९, ३३, ४८. [page२-198+ २९]
(VI)--a disciple of ब्रह्मा. वा. २२. १६.
(VII)--one of the eight निधिस् of Kubera. वा. ४१. १०.
(VIII)--a brother of Vasudeva. वा. ९६. १४८.
(IX)--a son of Vanga and father of Sunandi. Vi. IV. २४. ५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nandana  : nt.: Name of Indra's celestial garden.


A. Relationship with deities:

(1) Mostly related to Indra 3. 44. 3; 3. 78. 3; 3. 164. 41; 5. 11. 9-10;

(2) Once with Aśvinau 14. 15. 4.


B. Description: Heavenly (divya) 3. 44. 3; garden of the gods (devodyāna) 3. 247. 8-9; holy (puṇya) 3. 247. 9; offering sporting grounds for the righteous (vihārāḥ puṇyakarmaṇām) 3. 247. 9; resorted to by the hosts of Apsarases (apsarogaṇasevita) 3. 44. 3; for the relationship of the Apsarases with the Nandanavana also cf. 1. 84. 17; 13. 26. 42; 13. 63. 17; house of the Gandharvas and the Apsarases (gandharvāṇām apsarasāṁ ca sadma) 13. 105. 23; liked by the king of the Kiṁnaras (kiṁnararājajuṣṭa) 13. 105. 23; liked by Nārada (priyaṁ vanaṁ nandanaṁ nāradasya) 13. 105. 23; full of flowers (supuṣpita) 13. 105. 23; the trees in the Nandana have a holy fragrance, are full of flowers and have pleasing forms (puṇyagandhān paśyann agān puṣpitāṁś cārurūpān) 1. 84. 17; as though inviting (the visitors) with trees having heavenly flowers (divyakusumair āhvayadbhir iva drumaiḥ) 3. 44. 3; it is cherished by those who are skilled in dancing and singing and who offer unsolicited company (ye nṛttagītakuśalā janāḥ sadā hy ayācamānāḥ sahitāś caranti/tathāvidhānām eṣa lokaḥ) 13. 105. 24; for the description of a forest which is compared with Nandana cf. 12. 163. 6-10.


C. Epic events:

(1) When Arjuna reached the Amarāvatī of Indra he saw there the Nandanavana 3. 44. 3;

(2) Mātali, on way to Indra's Amarāvatī, showed Nandana to Arjuna 3. 164. 41.


D. Past and mythological events:

(1) Aṣṭaka asked Yayāti why he fell down on earth from the Nandana where he had lived for an ayuta of centuries (saṁvatsarāṇām ayutaṁ śatānām) 1. 85. 1; Yayāti told him that he lived in the Nandana for an ayuta of centuries in the company of the Apsarases, but when his merit was exhausted (kṣīṇapuṇyaḥ) he fell down on earth from the Nandana 1. 84. 17, 19;

(2) When Nahuṣa became the king of heaven he sported in all the heavenly gardens and in the groves of the Nandana (devodyāneṣu sarveṣu nandanopavaneṣu ca) 5. 11. 9-10;

(3) The Devadūta while describing to Mudgala the heavenly worlds reached by the highly meritorious persons told him that there were in those worlds heavenly gardens, the Nandana and the rest; these offered sporting grounds to the righteous (nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām) 3. 247. 9;

(4) Gautama wanted king Dhṛtarāṣṭra to give back to him his elephant for which he was offered in return stay in the Nandana (vanaṁ nandanam/…tatra tvāham hastinaṁ yātayiṣye) 13. 105. 23 (Nī. on Bom. Ed. 13. 102. 14: yātayiṣye hastinaṁ svīyaṁ phalaṁ tvatto grahīṣya ity arthaḥ);

(5) The mother of Viśvarūpa approached to intercede on behalf of the Asuras her son who was in the Nandana garden (Viśvarūpa used to offer shares directly to gods but indirectly to Asuras) 12. 329. 19.


E. Mentioned as reward for meritorious acts:

(1) By resorting to the rivers Nandā and Mahānandā one who is controlled and causes no injury to others (dāntaḥ…ahiṁsakaḥ) is waited upon by the Apsarases in the Nandana 13. 26. 42;

(2) By giving as gift a bull and fragrant substances under the coustellation Citrā (citrāyām ṛṣabhaṁ dattvā puṇyān gandhāṁś ca) one enjoys stay in the Nandana 13. 63. 17;

(3) One who recites the ākhyāna of women's duties towards their husband (patidharma), narrated by Śāṇḍilī to Sumanā of the Kekayas, on every parvan day reaches the Devaloka (after death) and lives happily in the Nandana 13. 124. 22.


F. Similes:

(1) Forests and similar places compared with the Nandana: (i) King Duḥṣanta, when out for hunting, saw a garden like the Nandana 1. 63. 12; also 1. 64. 28; (ii) Brāhmaṇa Gautama reached a forest like the Nandana 12. 163. 7; (iii) The forest on the Gandhamādana mountain compared with the Nandana 3. 155. 36; (iv) Rāvaṇa kept Sītā near the garden of the Aśoka trees which was like the Nandana (nandanopame/aśokavanikābhyāśe) 3. 264. 41; (v) The Pāṇḍavas on seeing the region of the lotus pond (Nalinī) of Kubera were happy as are the Brahmanical seers when they come to live in the Nandana 3. 174. 10;

(2) Towns and similar places: (i) Nala, with Damayantī, lived in his town like Indra in his Nandana 3. 78. 3; (ii) When the war was over Kṛṣṇa and Arjuna enjoyed themseleves in different places as do the Aśvinau in the Nandana 14. 15. 4.


_______________________________
*3rd word in left half of page p370_mci (+offset) in original book.

previous page p369_mci .......... next page p371_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nandana  : nt.: Name of Indra's celestial garden.


A. Relationship with deities:

(1) Mostly related to Indra 3. 44. 3; 3. 78. 3; 3. 164. 41; 5. 11. 9-10;

(2) Once with Aśvinau 14. 15. 4.


B. Description: Heavenly (divya) 3. 44. 3; garden of the gods (devodyāna) 3. 247. 8-9; holy (puṇya) 3. 247. 9; offering sporting grounds for the righteous (vihārāḥ puṇyakarmaṇām) 3. 247. 9; resorted to by the hosts of Apsarases (apsarogaṇasevita) 3. 44. 3; for the relationship of the Apsarases with the Nandanavana also cf. 1. 84. 17; 13. 26. 42; 13. 63. 17; house of the Gandharvas and the Apsarases (gandharvāṇām apsarasāṁ ca sadma) 13. 105. 23; liked by the king of the Kiṁnaras (kiṁnararājajuṣṭa) 13. 105. 23; liked by Nārada (priyaṁ vanaṁ nandanaṁ nāradasya) 13. 105. 23; full of flowers (supuṣpita) 13. 105. 23; the trees in the Nandana have a holy fragrance, are full of flowers and have pleasing forms (puṇyagandhān paśyann agān puṣpitāṁś cārurūpān) 1. 84. 17; as though inviting (the visitors) with trees having heavenly flowers (divyakusumair āhvayadbhir iva drumaiḥ) 3. 44. 3; it is cherished by those who are skilled in dancing and singing and who offer unsolicited company (ye nṛttagītakuśalā janāḥ sadā hy ayācamānāḥ sahitāś caranti/tathāvidhānām eṣa lokaḥ) 13. 105. 24; for the description of a forest which is compared with Nandana cf. 12. 163. 6-10.


C. Epic events:

(1) When Arjuna reached the Amarāvatī of Indra he saw there the Nandanavana 3. 44. 3;

(2) Mātali, on way to Indra's Amarāvatī, showed Nandana to Arjuna 3. 164. 41.


D. Past and mythological events:

(1) Aṣṭaka asked Yayāti why he fell down on earth from the Nandana where he had lived for an ayuta of centuries (saṁvatsarāṇām ayutaṁ śatānām) 1. 85. 1; Yayāti told him that he lived in the Nandana for an ayuta of centuries in the company of the Apsarases, but when his merit was exhausted (kṣīṇapuṇyaḥ) he fell down on earth from the Nandana 1. 84. 17, 19;

(2) When Nahuṣa became the king of heaven he sported in all the heavenly gardens and in the groves of the Nandana (devodyāneṣu sarveṣu nandanopavaneṣu ca) 5. 11. 9-10;

(3) The Devadūta while describing to Mudgala the heavenly worlds reached by the highly meritorious persons told him that there were in those worlds heavenly gardens, the Nandana and the rest; these offered sporting grounds to the righteous (nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām) 3. 247. 9;

(4) Gautama wanted king Dhṛtarāṣṭra to give back to him his elephant for which he was offered in return stay in the Nandana (vanaṁ nandanam/…tatra tvāham hastinaṁ yātayiṣye) 13. 105. 23 (Nī. on Bom. Ed. 13. 102. 14: yātayiṣye hastinaṁ svīyaṁ phalaṁ tvatto grahīṣya ity arthaḥ);

(5) The mother of Viśvarūpa approached to intercede on behalf of the Asuras her son who was in the Nandana garden (Viśvarūpa used to offer shares directly to gods but indirectly to Asuras) 12. 329. 19.


E. Mentioned as reward for meritorious acts:

(1) By resorting to the rivers Nandā and Mahānandā one who is controlled and causes no injury to others (dāntaḥ…ahiṁsakaḥ) is waited upon by the Apsarases in the Nandana 13. 26. 42;

(2) By giving as gift a bull and fragrant substances under the coustellation Citrā (citrāyām ṛṣabhaṁ dattvā puṇyān gandhāṁś ca) one enjoys stay in the Nandana 13. 63. 17;

(3) One who recites the ākhyāna of women's duties towards their husband (patidharma), narrated by Śāṇḍilī to Sumanā of the Kekayas, on every parvan day reaches the Devaloka (after death) and lives happily in the Nandana 13. 124. 22.


F. Similes:

(1) Forests and similar places compared with the Nandana: (i) King Duḥṣanta, when out for hunting, saw a garden like the Nandana 1. 63. 12; also 1. 64. 28; (ii) Brāhmaṇa Gautama reached a forest like the Nandana 12. 163. 7; (iii) The forest on the Gandhamādana mountain compared with the Nandana 3. 155. 36; (iv) Rāvaṇa kept Sītā near the garden of the Aśoka trees which was like the Nandana (nandanopame/aśokavanikābhyāśe) 3. 264. 41; (v) The Pāṇḍavas on seeing the region of the lotus pond (Nalinī) of Kubera were happy as are the Brahmanical seers when they come to live in the Nandana 3. 174. 10;

(2) Towns and similar places: (i) Nala, with Damayantī, lived in his town like Indra in his Nandana 3. 78. 3; (ii) When the war was over Kṛṣṇa and Arjuna enjoyed themseleves in different places as do the Aśvinau in the Nandana 14. 15. 4.


_______________________________
*3rd word in left half of page p370_mci (+offset) in original book.

previous page p369_mci .......... next page p371_mci

"https://sa.wiktionary.org/w/index.php?title=नन्दन&oldid=445577" इत्यस्माद् प्रतिप्राप्तम्