नन्दि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिः, पुं, क्ली, (नन्दयतीति । नन्दि + “सर्व्व- धातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।) द्यूताङ्गम् । (भावे इन् ।) आनन्दः । (यथा, महाभारते । २ । १८ । ११ । “सोऽवर्द्धत महातेजा मगधाधिपतेः सुतः । मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी ॥” एतदर्थे स्त्रीलिङ्गेऽपि दृश्यते । यथा, तत्रैव । ५ । १३५ । २० । “अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ॥”) नन्दिकेश्वरे, पुं । इति मेदिनी । दे, ६ ॥ (यथा, महाभारते । १३ । १४ । २७५ । “पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् । शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥”) विष्णुः । यथा, महाभारते । १३ । १४९ । ७९ । “स्वक्षः स्वड्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥” (महादेवः । यथा, तत्रैव । १३ । १७ । ७४ । “निमित्तस्थो निमित्तञ्च नन्दिर्नन्दिकरो हरिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दि¦ पु॰ नन्द--इन्।

१ विष्णौ परभेश्वरे
“स्वक्षः स्वाङ्गः शता-नन्दो नन्दिर्ज्योतिर्गणेश्वरः” विष्णुसं॰ परमानन्द विग्रह-त्वात्तस्य नन्दित्वम् भाष्ये स्थितम्।

२ नन्दिकेश्वरे महा-देवपार्श्वचरे च।

३ द्यूताङ्गे पु॰ न॰ भेदि॰।

४ गन्धर्वभेदे
“युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा॰ आ॰

१२

३ अ॰ गन्धर्वोक्तौ।

५ महादेवे
“नन्दिर्नन्दिचरो हरः” भा॰अनु॰

१७ अ॰ शिवसहस्रनामोक्तौ। भावे इन्।

६ आनन्दे
“कौशल्यानन्दिवर्द्धनो रामः” महानाटकम्। आनन्देस्त्रीत्वमपि।
“अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि” भा॰ उ॰

१३

४ अ॰। तत्र वा ङीप्। नन्दीवृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दि¦ mn. (-न्दिः-न्दि)
1. Gambling, gaming.
2. Happiness. m. (-न्दिः)
1. One of SIVA'S principal attendants.
2. The speaker of the prologue or prelude to a drama.
3. One who pronounces a benediction. E. नदि to make happy, and इन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिः [nandiḥ], m., f. [नन्द्-इन्] Joy, pleasure, delight; प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् Bhāg.3.24.25. कौसल्या- नन्दिवर्धनः. -दिः m.

An epithet of Viṣṇu.

Of Śiva.

N. of an attendant of Śiva.

Gambling, gaming; (n. also in this sense).

The speaker of a prelude or benediction (in a drama.)

Prosperity; मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः Mb.3.162.29.

Comp. आवर्तः a sort of building in the form of a quadrangle without a western gate; (n. also).

Anything so formed (as dish, vessel संपुटिताद्यर्घपात्राणि); Mb.7.82.2.

ईशः, ईश्वरः an epithet of Śiva; चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् Kūrma P. -ग्रामः N. of a village near Daulatabad where Bharata lived during Rāma's banishment; नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् R.12.18.

घोषः N. of the chariot of Arjuna.

a sound of joy; सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । Rām.2.89.12.

the proclamation of a herald. -तूर्यम् a musical instrument played on festive occasions. -देवी also नन्दादेवी N. of one of the loftiest Himalayan peaks. -नागरी N. of a written character, script. -पटहः (see तूर्यम् above); छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितम् Pratimā 1.3-पुराणम् N. of an उपपुराण of देवीपुराण.

वर्धनः an epithet of Śiva.

the end of a lunar fortnight, i. e. the day of new or full moon.

a son.

a particular form of temple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दि m. " the happy one " , N. of विष्णुMBh.

नन्दि m. of शिवib.

नन्दि m. of an attendant of शिवTA1r. MBh. etc.

नन्दि m. of a गन्धर्वMBh.

नन्दि m. of a man Pravar.

नन्दि m. the speaker of a prologue W. ( w.r. for नान्दिन्)

नन्दि f. joy , happiness , welfare MBh. etc. (also m. n. L. )

नन्दि f. Joy personified as daughter of Heaven or as wife of कामand mother of हर्षPur.

नन्दि n. = द्यूतand द्यूता-ङ्गL.

नन्दि n. (with जैनs) a class of sacred writings( m. or f. ?) MWB. 533.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Svarga. भा. VI. 6. 6.
(II)--the वाहन of शिव; फलकम्:F1:  वा. ५४. ७६ and १०८; १०१. २६५.फलकम्:/F harnessed the steeds of बाण's chariot. फलकम्:F2:  Vi. V. ३३. २८.फलकम्:/F
(III)--a consort of धृति; was deserted by her for Soma. M. २३. २६.
(IV)--a गण attending on महादेव seated on the peak of the हिमालयस्. M. १९२. 6.
(V)--a son of Nandivardhana; with him the Pradyota line came to an end; was the fifth of the line. All the five ruled for a period of १३८ years. Vi. IV. २४. 7-8. [page२-200+ २७]
"https://sa.wiktionary.org/w/index.php?title=नन्दि&oldid=431594" इत्यस्माद् प्रतिप्राप्तम्