नन्दिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिकः, पुं, (नन्द आनन्दः हेतुतयास्त्यस्येति । नन्द + ठन् ।) नन्दीवृक्षः । इति शब्दरत्ना- वली ॥ (नन्दिरेव । स्वार्थे कन् ।) आनन्दः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिक पुं।

नन्दिः

समानार्थक:शृङ्गिन्,भृङ्गिन्,रिटि,तुण्डिन्,नन्दिक,नन्दिकेश्वर

1।1।40।3।5

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥

स्वामी : शिवः

सम्बन्धि1 : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिक¦ पु॰ नन्दो हेतुतयाऽस्त्यस्य ठन्।

१ नन्दीवृक्षे शब्दर॰नन्दि + स्वार्थे क।

२ आनन्दे।

३ इन्द्रक्रीडास्थाने

४ अलिञ्जरे च (नां दा) शब्दर॰ नन्दा + स्वार्थे क अत[Page3961-b+ 38] इत्त्वम्। प्रतिपदादिनन्दातिथौ स्त्री
“कन्यासिंस्थे रवौशक्र शुल्काभारभ्य नन्दिकाम्” ति॰ त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिक¦ m. (-कः) Tun, a tree, the wood of which resembles mahogny, and is used for furniture, &c. (Cedrela tunna.) f. (-का)
1. INDRA'S garden or pleasure ground.
2. An earthen water pot.
3. The first, sixth or eleventh day of a fortnight. E. नन्द, with कन् or ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिकः [nandikḥ], 1 Joy, pleasure.

A small water-jar.

An attendant of Śiva.

का A small water-jar.

= नन्दा (

) above.

N. of Indra's pleasure-ground

Comp. ईशः, ईश्वरः N. of one of Śiva's chief attendants.

N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिक mfn. Cedrela Toona L.

नन्दिक mfn. N. of one of शिव's attendants Cat.

नन्दिक mfn. of a pupil of गौतमबुद्ध(chief of the village उरु-विल्वा) Lalit.

"https://sa.wiktionary.org/w/index.php?title=नन्दिक&oldid=341362" इत्यस्माद् प्रतिप्राप्तम्