सामग्री पर जाएँ

नन्दिकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिकर/ नन्दि--कर mfn. causing joy or happiness (with gen. ) MBh. ii , 740

नन्दिकर/ नन्दि--कर m. son of( comp. ) MBh. (See. नन्दन)

नन्दिकर/ नन्दि--कर m. N. of शिवib.

"https://sa.wiktionary.org/w/index.php?title=नन्दिकर&oldid=341372" इत्यस्माद् प्रतिप्राप्तम्