नन्दिपुराण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिपुराण¦ न॰ नन्दिना प्रोक्त पुराणम्। उपपुराणभेदेनन्दिकेश्वरशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्दिपुराण/ नन्दि--पुराण n. N. of a Pur. (See. नन्दिके-श्वर-प्and नन्दी-श्वर-प्).

"https://sa.wiktionary.org/w/index.php?title=नन्दिपुराण&oldid=341584" इत्यस्माद् प्रतिप्राप्तम्