नन्द्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्द् [nand], 1 P. (नन्दति, नन्दित) To be glad, be pleased, delighted or satisfied, rejoice at (anything); ननन्दतुस्त- त्सदृशेन तत्समौ R.3.23.11;2.22;4.3. Bk.15.28.

To be propitious; be gracious; दैवतानि न नन्दन्ति धर्मयुक्तेन केनचित् Rām.7.15.2. -Caus. (नन्दयति-ते) To please, delight, gladden, make happy; अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा Ś.4.3; Bk.2.16; R.9.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नन्द् cl.1 P. ( Dha1tup. iii , 30 ) नन्दति, ep. also ते( pf. ननन्दMBh. ; fut. नन्दिष्यतेib. , दिष्यतिand दिताGr. ; aor. अनन्दीत्; inf. नन्दितुम्ib. )to rejoice , delight , to be pleased or satisfied with , be glad of( instr. , rarely abl. ) RV. etc. etc. : Pass. नन्द्यतेMBh. etc. : Caus. नन्दयति, तेaor. अननन्दत्, to make glad , gladden Up. MBh. etc. : Desid. निनन्दिषतिGr. : Intens. नानन्द्यतेPa1n2. 6-4 , 24 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=नन्द्&oldid=500535" इत्यस्माद् प्रतिप्राप्तम्