नप्तृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्ता, [ऋ] पुं, (न पतन्ति पितरो येनेति । पत + “नप्तृनेष्टृत्वष्ट्रिति ।” उणां २ । ९६ । इति तृच्प्रत्ययेन निपातनात् साधुः ।) पुत्त्रकन्ययोः पुत्त्रः । नाति इति भाषा । तत्पर्य्यायः । पौत्त्रः २ सुतस्य सुतः ३ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । ८५ । २० । “कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ! । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्तृ¦ न॰ न पतत्यनेन न + पत--तृच् नेष्ट्रित्यादि॰ पा॰ नि॰।

१ पौत्रे

२ दौहित्रे च (नाति) हेमच॰।
“पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते” इति
“दौहित्रोऽपि ह्यमु-त्रैनं सन्तारयति पौत्रवत्” मनूक्तेश्च तयोः उद्धारकत्वात्नप्तृत्वम्।
“यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु। नत्वेव तु कृतोऽधर्मः कर्त्तुर्भवति निष्कलः” मनुः।

३ कन्यापुत्रयोः कन्यायां स्त्री अमरः ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्तृ¦ m. (-प्ता) A grandson. f. (-प्त्री) A grand daughter. E. न not, पत् to fall, तृच् Una4di affix; proping or sustaining the family.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्तृ [naptṛ], m. A grandson (a son's or daughter's son); स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः Mb.3.159.12.-f. नप्त्री.

"https://sa.wiktionary.org/w/index.php?title=नप्तृ&oldid=500537" इत्यस्माद् प्रतिप्राप्तम्