नभःस्पृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभःस्पृश्¦ त्रि॰ नभः स्पृशति स्पृश--क्विन्। गगनस्पर्शिनि। वा विसर्गलोपे नभस्पृगप्यत्रार्थे। क्विन्नन्तत्वात् पदत्वेकुत्वम्। नभःस्पृक्।
“भवन्ति ज्वलिता लक्ष्म्यः कीर्त्तयश्चनभस्पृशः” कामन्द॰। क। नभःस्पृशोऽप्यत्र।
“नभः-स्पृशैर्महाघोरैः परिक्षिप्तं महावनम्” भा॰ द्रो॰

५ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभःस्पृश्/ नभः--स्पृश् mfn. " sky-touching " , attaining heaven MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=नभःस्पृश्&oldid=342030" इत्यस्माद् प्रतिप्राप्तम्