नभस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभसम्, क्ली, (नभते व्याप्नोतीति । नभ + “अत्यवि- चमितमीति ।” उणां । ३ । ११७ । इति असच् ।) आकाशम् । यथा । नभसं खं मेघ- वर्त्म विहायसमिति निगमः ॥ (पुं, दशम- मन्वन्तरीयसप्तर्षीणामन्यतमः । यथा, हरि- वंशे । ७ । ६७ । “अङ्गिरा नभसः सत्यं सप्तैव परमर्षयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस¦ पु॰ नभ--शब्दे असच्।

१ शब्दाश्रये गगने। दशममन्व-न्तरीये

२ सप्तर्षिभेदे
“अङ्गिरा नभसः सत्यः सप्तैव परम-र्षयः” हरिवं॰

७ अ॰ दशमभन्वतरोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस¦ n. (-सं) Heaven, sky, &c. see the last. E. नभ as above, Una4di affix असच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस [nabhasa], a. Vapoury, misty.

सः The sky.

The rainy season.

The ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस mfn. vapoury , misty AV.

नभस m. sky , atmosphere L.

नभस m. the rainy season L.

नभस m. the ocean L.

नभस m. N. of a ऋषिof the 10th मन्व्-अन्तरHariv.

नभस m. of a दानवib. ( v.l. रभसand रश्मिस)

नभस m. of a son of नल, VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ऊर्ज; from him were born two pieces which were combined by old age (जरा) and hence जरासन्ध. वा. ९९. २२५-26.

"https://sa.wiktionary.org/w/index.php?title=नभस&oldid=431615" इत्यस्माद् प्रतिप्राप्तम्