नभस्वान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभस्वान्, [त्] पुं, (आकाशाद्बायुरिति श्रुतेः नभः उत्पत्तिकारणत्वेनास्त्यस्येति । नभस् + मतुप् मस्य वः ।) वायुः । इत्यमरः । १ । १ । ६६ ॥ (यथा, रघुः । ४ । ८ । “स हि सर्व्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NABHASVĀN : A son of Narakāsura. Tāmra, Antarīkṣa, Śravaṇa, Vasu, Vibhāvasu, Nabhasvān and Aruṇa were the seven prominent sons of Narakāsura. (Bhāga- vata, Skandha 10).


_______________________________
*8th word in right half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नभस्वान्&oldid=431620" इत्यस्माद् प्रतिप्राप्तम्