सामग्री पर जाएँ

नभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ् [nabh], 1 Ā. (नभते)

To hurt, injure; सुग्रीवः प्रघसं नेभे Bk.14.33.

To be torn or rent, to burst; नभन्ता- मन्यकेषां ज्याका अधि धन्वसु Rv 1.133.1.

नभ् [nabh], f. Ved. Hurt, injury; सहो नभो$विरणाय पूर्वीः Rv.1.174.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ् cl.1 A1. नभते, to burst be torn or rent asunder RV. viii , 39 , 1 ; x , 133 , 1 ; impf. P. नभस्, to break or destroy (?) , i , 174 , 8 (See. Dha1tup. xviii , 13 Naigh. ii , 19 ); cl.4.9. P. नभ्यति, नभ्नाति( Dha1tup. xxvi , 130 , xxxi , 48 ) , to hurt , injure( pf. A1. नेभेBhat2t2. ) : Caus. नभयति, to cause to burst , tear open AitBr.

नभ् f. or m. injury( Sa1y. )or injurer RV. i , 174 , 8 (only acc. pl. नभस्; but See. 1. नभ्above ).

"https://sa.wiktionary.org/w/index.php?title=नभ्&oldid=342371" इत्यस्माद् प्रतिप्राप्तम्