नम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम¦ r. 1st cl. (नमति) To bow, to pay obeisance. r. 10th cl. (नमयति- नामयति) To bend, to bow: see णम |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम m. pasture-ground RV. iii , 39 , 6.

नम = मस्in नम-उक्ति

"https://sa.wiktionary.org/w/index.php?title=नम&oldid=342395" इत्यस्माद् प्रतिप्राप्तम्