नमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमनम् [namanam], [नम्-ल्युट्]

Bowing down, bending, stooping.

Sinking.

A bow, salutation, obeisance. -नः One who causes to bend or bow; नमयति स्म वनानि मनस्विनीजनमनो नमनो घनमारुतः Śi.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमन mfn. bending , bowing( ifc. ) S3is3. vi , 30 (See. नृ-)

नमन n. bowing down , sinking Ma1rkP.

नमन n. bending (a bow) Sa1h.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमन न.
(नम्+ल्युट्) झुकना, आप.शु.सू. 18.23

"https://sa.wiktionary.org/w/index.php?title=नमन&oldid=478824" इत्यस्माद् प्रतिप्राप्तम्