सामग्री पर जाएँ

नमस्कार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्कार्य/ नमस्--कार्य mfn. to be worshipped or adored , venerable MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=नमस्कार्य&oldid=342513" इत्यस्माद् प्रतिप्राप्तम्